Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 515
________________ ४८२ भरतबाहुबलिमहाकाव्यम् कृत्वा-विधाय, प्राचीचलन-प्रयाणं कुर्वन्तिस्म, किं कृत्वा ? एवं विचार्यविचिन्त्य, एवमिति किं ? अधुना-अस्मिन्नवसरे रथस्योपरिष्टात् अयं चन्द्रोदयः रोहिणीरमणोदयः, भवताद्-अस्तु । अनेन त्वराधिक्यं प्रतिपादितं । ६०. विचित्र० । पुरतो ये पदातिधुर्या:-पत्तिधौरेयाः, प्रसस्र :-प्रसरन्तिस्म । कि विशिष्टाः पदातिधुर्याः ? विचित्रवेषाः-नानारूपवर्णनेपथ्याः, चन्द्रोदयाद् विशदैकवेषाः। पुनः किं विशिष्टाः ? किं हंसपक्षाः शिरसीति ताः-इति ऊह्याः । पुनः किं विशिष्टा: ? शिरोग्रविन्यस्तमयूरपिच्छा:-मस्तकाग्रभागसंस्थापितशिखंडिबर्हाः, अनेन चन्द्रातपस्योज्ज्वलता प्रतिपादिता। ६१. एवं त० । एवं-अमुना प्रकारेण, तदानीं-तस्मिन्नवसरे, स कोपि चतुरंगसैन्य- . कोलाहल:-चतुर्विधबलकलकलारवः, प्रादुरभूत्-प्रकटीभवतिस्म । स कः? : येन कृत्वा · अग्रतः-पुरस्तात्, मंदरकंदरस्था:-इन्द्रकीलशैलगह्वरनिवासिन्यः, . किन्नर्यः-किन्नरयोषितः, उन्निद्रदृशः-उजागरचक्षुषो बभूवुः । ६२. इदं गृ० । तस्य-भरतस्य, इत्यादि वचोभिः एभिः ध्वजिन्या:-सेनायाः, तुमुलः- : कोलाहलः, ससार-वितस्तार । इतीति किं ? हे चर ! त्वमिदं गृहाण, त्वमिदं विमुंच, त्वं तिष्ठ, त्वं गच्छ, हे चर ! त्वं सद्य उपेहि-आगच्छ, हे चर ! त्वं सज्जय-सज्जीभव। ६३. निःस्वान० । स-ध्वजिनीकोलाहलः, सिन्धोः-समुद्रस्य, तटमुत्ससर्प-प्रासरत्तमां। किं कुर्वाणः ? निःस्वानभम्भानकतूर्यनादैः प्रवर्द्धमानः-वृद्धिमाप्नुवन् । चपुनः। कैः ? अश्वेभहेषारवबृहितैः-हयगजहेषारवजितैः । क इव ? सरितां ओघ इव, यथा सरितां-नदीनां, ओघ:-प्रवाहः, झरैः-निर्भरैः, प्रवर्द्धमानः सिन्धोस्तटं उत्सर्पति । ६४. आणि । दिक्करिभिः-दिग्गजैः, यः-ध्वजिनीतुमुलः, आकणि-श्रूयतेस्म । किं कृत्वा ? स्वकर्णतालैकलोलत्व-निजश्रोत्रपुटचापलं, दूरादपास्य-त्यक्त्वा, तुपुनः, सुरांगनाभिः यः सेनाकोलाहलः इत्यौहि-एवं व्यचारि। इतीति किं ? किमेतद् ब्रह्माण्डभांडं स्फुटतीव-भेदमाप्नोतीव । इति त्रिभंगोन्वयः । ६५. सितांशु० । तेन तुमुलेन-कोलाहलेन, सितांशुवाहा:-शशांकतुरगाः, त्रस्ताः भीताः सन्तः, अस्ताद्रि गुहां निलीनाः-अदृश्यतामापुः, अपि पुनरर्थे, शीतांशुलक्ष्मीः -चन्द्रश्रीः, भियेव राजवक्त्र-भरतवदनं, लिल्ये-लीयतेस्म । हि-निश्चितं, राजवक्त्रं अकुतोभयं-निर्भयमित्यर्थः ।

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550