Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग८)
४८१ नारी, निद्रां न जहाति । कस्मिन् सति ? भर्तरि-कान्ते, संनिकृष्ट-संनिधानं,
उपस्थिते-समागते सति। ५३. कराः सि० । सितांशो:-चन्द्रस्य, करा:-किरणाः, इलान्तरिक्षे-भूम्याकाशे
तथा सितीचक्रुः। किं कुर्वन्तः ? परितः-सर्वतः, स्फुरन्त:-विस्तरयन्तः । के इव ? क्षीराबुराशेः वीचिवारा:-कल्लोलसमूहा इव। यथाऽत्र-लोके,
वर्णांतरदृष्टि:-सितेतरवर्णावलोकनं नासीत् । ५४. एतद् । विधु:-चन्द्रः, निशांगनायाः-रजनीरमण्याः, तमिस्रवासः-अंधकारवस्त्रं,
सहसा-तत्कालं, चकर्ष-कृषतिस्म। किं कृत्वा ? इति विचार्य-विमृश्य । इतीति किं ? एताः कुमुदिन्यः-करविण्यः, पश्यंतु-विलोकयन्तु । किं विशिष्टा: कुमुदिन्यः ? एतद्वयस्या:-एतस्याः रजन्याः सख्यः । पुनः अंबुजिन्य:
कमलिन्यः, सुप्ताः संति । इति त्रिभंगोन्वयः । ... ५५. एवं प्र० । द्विजेन्द्रोंदये-शशांकोदये, एवं प्रविस्तारवति सति भृत्याः-किंकरा:,
इति हेतोः प्रबुद्धा:-जागरिताः। इतीति किं ? प्रगे-प्रभाते, बलं-सैन्यं, प्रतिष्ठासु-चिचलिषु विद्यते। तत्-तस्माद्धेतोः, वयं स्वकृत्यं हयगजरथपर्याणादिकं आर्दध्मः-कुर्महे । किं बिशिष्टे द्विजेन्द्रोदये ? अवदातीकृतविश्वविश्वे
विशदीकृतसकलवसुधे । इति त्रिभंगोन्वयः । ५६. श्यामा० । तदानीं-तस्मिन् समये, निषादिनोः आधोरणयोः, श्यामार्जुनाभ
द्विप्नयो:-सिताऽसितकांतिहस्तिनोः, विवादो बभूव । किं विशिष्टयोः निषादिनोः ?
जागृतयो:-नष्टनिद्रयोः। पुनः किं विशिष्टयोः ? समानतुङ्गत्वरदप्रमाण. वणक्यदत्तभ्रमयोः-सदृशोन्नतत्त्वदंतप्रमितिवणकताविश्राणितभ्रान्त्योः ।
५७. आधोर०। आधोरणा:-हस्तिपका अपि शशांके उदिते-समुद्गते सति,
मालूरफलानि-बिल्वफलानि, आदाय-गृहीत्वा, नागकर्णेषु-हस्तिश्रवणेषु, शंखभ्रमतो बबन्धुः-स्थापयामासुः । किं विशिष्टे शशांके ? क्षुभ्यत्सुधाम्भोधितरंगगौरे।
५८. विचित्र० । विचित्रवर्णा अश्वाः, उडुपोदयात्-चन्द्रोदयात्, द्राक्-शीघ्र,
स्फुटमेकवर्णाः बभूवुः । केचित् सादिनः केषांचिदश्वानां चमरान्-चामराणि, अलब्ध्वा न वाप्य, द्रशाखाः-तरुशाखाः, निगालबद्धाः-कंठसंयताः, विदधुःचक्रुः । चामरे चमरोपि च-इति ।
५६. केचिद् । अत्यमंदा-अत्युद्यमवन्तः, चन्द्रोदयशून्यं-उल्लोचरहितं, स्यन्दनं-रथं,
Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550