Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग)
४८३ ६६. इयं ० । इयं वराकी चक्रवाकी प्रियस्य विरहे मुहर्मुहुः-वारं वारं, रोदिति
विलपति । चरणायुधोऽपि-ताम्रचूडोऽपि इतीव घनः-सान्द्रः, विरावैः-शब्दः,
तीक्ष्णद्युति-सूर्यं, आजुहाव-आकारयामास । ६७. बभूव । निशि-रात्रौ, मानिनीनां कांतानुनयप्रणामः-प्रेयसां प्रसादनप्रणतिभिः,
या मानमुक्तिः-अहंकारपरित्यागः न बभूव, ताम्रचूडेन-निशावेदिना, रुतैःशब्दः, सा मानमुक्तिवितेने-चक्र । कथं ? सैन्यकोलाहलमनुलक्ष्यीकृत्य, किं कुर्वद्भिः ? उच्छलभिः-उल्ललद्भिः ।
६८. प्रातः प्र० । हे कान्ते !, प्रातरहं प्रयाणाभिमुखोऽस्मि । नौ:-आवयोः, पुनरपि
अमूदृक्-एतादृशः, संगः कुतः स्यात् । नेतुः-नायकस्य, उक्त्या या युवती हठं न जहौ-न परितत्याज, सा बाला कुत्कुटोक्त्या-ताम्रचूडगिरा, प्रिय-भर्तारं,
आललंबे-आश्रितवती । इति चतुर्भगोन्वयः । ... ६६. जगत्त्र० । अर्कः-सूर्यः, तं तुमुलं द्रष्टुं-विलोकयितुं, प्रथमाद्रिचूलां-पूर्वाचल
चूलिकां, अध्यारुरोहेव-आरूढवानिव। किं विशिष्टोर्कः ? रुषा-क्रोधेनेत्येवं ताम्रः-रक्तः । इतीति किं ? येन तुमुलेनाहं अकांडे-अप्रस्तावे, उज्जागरित:
उन्निद्राणीकृतः, सोऽयं तुमुलो जगत्त्रये कोऽद्य-संप्रति अस्ति । इति त्रिभंगोन्वयः । ७०. रथांग। धुपतिः-श्रीसूर्यः. करेण रजन्याः तमिस्रवासः-ध्वान्तरूपवस्त्रं,
इतीर्ण्ययेवाचकृषे-आकृषसिस्म । इतीति किं ? इयं रात्री अत्यंतदुष्टादोषवती। कस्मात् ? रथांगनाम्नो:-चक्रवाकयोः विरहप्रदानात् । तु-पुनः,
अहं मित्रोस्मि । इति त्रिभंगोन्वयः। . ७१. सरोजि० । किलेति सत्ये, वासरान्ते-दिनावसाने, सरोजिनीभिः-कमलिनीभिः,
या दशा-व्यवस्था, प्रसह्य-हठात्, अभ्यासि-स्वीचक्रे, प्रगे-प्रभाते, कुमुद्वतीभिः -कैरविणीभिः, सा दशा अभ्यासि । राज्यविपर्ययेण-राज्यव्यत्ययेन, किं वैपरीत्यं न जायेत-नोत्पद्येत ? इति त्रिभंगोन्वयः ।
७२. निशावि० । च-समुच्चये, नभस्वान्-वायुः, कामीव-कामुकवत्, मुहुः-पुनः
पुनः ननंद-मुमुदे। किं कृत्वा ? निशाविरामोन्मिषदब्जराजीमुखानि-प्रभातविकचदंभोजावलिवदनानि, संचुब्य-आस्वाद्य । किं विशिष्टे वने ? कासारस्तटाक एव वासौको-वासगृहं यत्र तत् तस्मिन् । पुनः किं विशिष्टे वने ? सौरभाट्ये-सुगंधिनि ।
७३. इत्युद्यते । ततः तदनन्तरं, भारतराजराजः-भरतचक्रवर्तिभूपालः, च-पुनः,
अन्येपि महीभुजा केचित् सुदृशः-नारी:, विहाय-परित्यज्य, केचित् समं
Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550