Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग९)
४८७ कुर्याः, किं विशिष्टस्त्वं ? प्रेयसी चासौ जयश्रीश्च प्रेयोजयश्रीस्तस्या वरणंपरिणयनं, तत्रोत्सुकः-सोत्कंठः । भर्तुः प्रतिवचनं । हे प्रिये ! बहलीश्वरस्यबाहुबलेः, पुरस्ताद्-अग्रे, मम जयश्रीप्रतिलम्भः कुत एव। मम दूरगाया इत्यत्र षष्ठी। विस्मरणे तु केचित् कमवांगीकुर्वन्ति । तत्पक्षे मम दूरगायाः प्रेयो वस्तु मा विस्मारये-इति योज्यं ।
१८. . इत्थं वि० । इत्थं-पूर्वोक्तप्रकारेण युवद्वयीनां-तरुणतरुणीयुगलानां, विविधाः
प्रलापाः विचेरुः-विचरंतिस्म । किं विशिष्टाः प्रलापाः ? विरहातिदीनाः । हि-यतः, निरंतरे-निर्व्यवधाने, प्रणयातिरेके-स्नेहाधिके सति विप्रयोग:विरहः, हृदालये-मनोगेहे, शल्यति-शल्यवद् भवति-इति द्विभंगोन्वयः । इति श्लोकनवकस्याप्यर्थो दंपतीप्रवृत्तिमयो व्याख्यातः ।
१९. कान्तयं० । तदानीं-तस्मिन् प्रयाणसमये, कान्तः-भर्तृभिः, प्रबंधाद्-आग्रहात्,
दयिता:-वल्लभाः, मुहुः-भूयः, निवार्यन्त-निवारिताः। किं कुर्वत्यः ? सह व्रजन्त्यः-सार्द्धमागच्छन्त्यः । किं विशिष्टः कान्तः ? स्वस्वामिकृत्येषुस्वपतिकार्येषु, अधिकं दत्तं चित्तं-मनो यैस्ते तैः । कैः का इव ? यथा शैलैःपर्वतः, आपतन्त्यः-आगच्छन्त्यः, तटिन्यापो-नदीजलानि निवार्यते ।
२०. विषीद० । प्रियाल्या-प्रिय सख्या, इति प्रबोध्य-कथयित्वा, काचिद् गृहं
निन्ये-प्रापिता। इतीति किं ? हे तन्वि ! त्वं मा विषीद-मा विषादं कुरु । त्वं आलयं गृहं, स्व-निजं, चर-व्रज, त्वं सार्जेनास्र:-सकज्जलवाष्पैः मुखं श्यामं मा कुरु । ते-तव, दयिता-भर्ता, श्वः प्रभाते, समेता-समेष्यतीति, पंचभंगोन्वयः।
२१. वियोगतः । सख्या काचिन् मृगाक्षी स्वगृहमनायि-प्रापिता । किं कृत्वा ?
तालवृन्तानिल:-व्यजनवायुभिः, चैतन्यं-संज्ञानं, आपय्य-अनाय्य । किं कुर्वती ? विसंस्थुलं-व्याकुलतया चीवराद्यसंभालनशक्तिपूर्वं यथा स्यात् तथा, प्राणपते:-भर्तुः, वियोगतः-विरहात्, पाणिधृतापि-हस्तधारितापि, पतंती भूम्यामिति शेषः ।
. २२. अमुंच० । काचित् प्रमदा सख्येरितापि-सख्या भणिताऽपि, उत्तरं नार्पयन्-न
ददौ । किं विशिष्टा काचित् ? गलद्वाष्पजलाविलाक्षी-पतदश्रुजलम्लानलोचना, किं कुर्वती ? विमोहात्-मौढ्याद् इदं स्थानममुञ्चती-अत्यजंती। पुनः किं कुर्वती ? प्रेयःपदन्यास-प्रियचरणविन्यासं, अनुव्रजन्ती-अनुगच्छंती।
Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550