Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 527
________________ ४९४ भरतबाहूब लिमहाकाव्यम् उत्संगं - अंक, एते - आगते, किं कातरत्वं - दीनत्वं विदधाति - करोति ? न करोतीत्यर्थः । पश्य स्व० । हे नरेश ! त्वं स्वसेनां - निजकटकं, पश्य - विलोकय । किं विशिष्टां स्वसेनां ? हरिदुः प्रधर्षां - शक्रदुःसहां, त्वं दोष्णोर्युगे - बाहुयुगले, दृशं दृष्टि, देहि-वितर । स बाहुबलिस्तावद् बली - बलवान् यावत् त्वया न ईये - नागतं । केन ? विरोधिक्षितिभंजनेन-वैरिवसुधाभंगेन । इति चतुभंगोन्वयः । ६४. ममाद्भुतं० । हे सार्वभौम ! - चक्रवत्तिन् !, अतः परं त्वं मम वाक्यं स्वीकुरुसंगृहाण । किं विशिष्टं वाक्यं ? अद्भुतं - आश्चर्यकारि, हे राजन् ! इंतः स्थानात् मया चारवराः - हेरिक पुरुषाः, सेनानिविष्ट्य - सैन्यनिवेशाय, निजबुद्धित:स्वबुद्धेः, ह्यो - गतवासरे, नियुक्ताः - संप्रेषिताः सन्ति । ६५. तैरेत्य० । हे राजन् ! तै:- चरैः, एत्य - आगत्य, अहमेवं विज्ञापितः - विज्ञपयांचक्रे । कथंभूतैस्तैः ? सानन्दमनोभिः - सहर्षचित्तैः । पुनः किं विशिष्ट: . ? प्रियसत्यवाक्यैः - मनोज्ञाऽवितथवचनैः । एवमिति किं ? उत्तरस्यां दिशि एक दावं वनमस्ति । किं विशिष्टं दावं ? चैत्ररथाद्- धनदवनाद्, अनूनं - अधिकं । पुनः किं विशिष्टं वनं ? अदूरगं - इतः स्थानात् समीपगं । ६६. स भूरुहो० । हे राजन् । जगत्त्रयेऽपि त्रैलोक्येऽपि, स भूरुहः - तरुः, नास्ति, योऽस्मिन् कानने-वने, विवृद्धि नागात् न लभतेस्म । कस्मिन् क इव ? सर्वविदि-भगवति, गुणोद्भव इव । यथा गुणोत्पत्तिः सर्वविदि वृद्धि कलयति । किं विशिष्टे कानने ? चारुफलोल्लसच्छ्रीभरभासुरांगे - मनोज्ञफलशोभातिशयप्रदीप्यमानांतिके । सर्ववित्पक्षे - फलं - लाभः, अंगं - शरीरं । फलं हेतुकृतेजातिफले फलैकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः - इत्यनेकार्थसंग्रहे । ६७. गीर्वाण० । हे राजन् ! यत्र वने नितांतं - उत्कर्षतः वृक्षाः अनेकधा: - बहुप्रकाराः, विभान्ति - शोभन्ते । किं विशिष्टाः वृक्षाः ? गीर्वाणविद्याधरसुन्दरीणां संकेतलीलानिलयाः-संकेतक्रीडास्पदानि । पुनः किं विशिष्टाः ? प्रसूनचापातपवारणानि - कामछत्राणि । ६८. पुष्पद्र ु० । हे राजन् ! इह-अस्मिन् वने, रोलंबराजिः - भ्रमरश्रेणिः, कलापिनां - मयूराणां, कादम्बिनी भ्रान्ति - मेघमालाभ्रमं, आतनोति - विदधाति । किं विशिष्टा रोलंबराजिः ? जलदालिनीला - घनततिश्यामला, किं कुर्वती ? पुष्पद्रुः शाखा उपरि-कुसुमद्रुमशिखोपरिष्टात्, भ्रमंती - चलंती, किं विशिष्टान कलापिनां ? नृत्यरसोत्सुकानां-नाट्यरागोत्कंठितानां ।

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550