Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४८८
भरतबाहुबलिमहाकाव्यम् २३. का विप्र० । अथ-अनन्तरं, सख्या काचित्-वधूः, इति-अमुना वाक्येन, दधे
धृता, कथमपि रक्षितेत्यर्थः । इतीति किं ? हे मुग्धे !, तव-भवत्या, अद्यअधुना, सकलानुभूति:-सर्वोनुभवः जायते । का विप्रयुक्तिः-को विरहः । चसमुच्चये, प्रणयः-स्नेहः, कीदृक्-किं स्वरूपः । विषण्णता-विषादवत्ता का त्वमियमितीरणेन-एवं भणनेन पुरा मुग्धासीति षड्भंगोन्वयः।। अशोक० । काचिद् वधूलतेव अशोक-कंकेल्लिपादपं, आलंब्य-आश्रित्य; नेत्राश्रु जलैः इतीव सिषेच-सिक्तवती। इतीति किं ? एष प्रवृद्धः अशोक: सेकात्-सेचनतः, दयितागमेन-भर्तुरागत्या, मां अशोकां-शोकरहिता विधास्यते ।
२५. खिन्नेव० । काचिद् बाला विरहातिभारात् खिन्नेव-खेदवतीव, अतूर्ण एता- .
आगता। किं कुर्वती ? पदे पदे गलद्भिः वाष्पजलैः-क्षरभिरश्रृंवारिभिः, मुक्ताफलैरिव . प्रेयपदन्यासरजांसि-प्रियचरणविन्यासधूली:, अवकिरन्तीवर्धापयंती।
२६. कान्तस्य० । सख्या काचिदेवं संभाष्य-संबोध्य,' अवालि-वालिता।
एवमिति किं ? हे बाले ! त्वमत्र स्थिता किं वितनोषिकिं करोसि ? हिनिश्चितं, त्वया-भवत्या, यातस्य-कृतप्रयाणस्य, कांतस्य-भर्तुः, पदवी-मार्गः,
तावदलोकि-ददृशे, यावद् रजो-रेणुः, अंतरा-मध्ये, नाभूदिति चतुभंगोन्वयः । २७. दुरुत्त० । काचिद् बाला इति ईरतिस्म-एवमचीकथत् । इतीति किं ? हे
प्रिय !, चेद्-यदि, अंतरा-मध्ये, आशातरी-इच्छानौका, न स्यात् तदा निमज्जने-ब्रुडने, को विघ्नो भवति । हे सखि ! मया भुजाभ्यां-बाहुभ्यां, दयिते-भर्तरि, प्रयाते-प्रयाणं कृतवति सति, अयं विरहांबुराशि:वियोगाब्धिः, दुरुत्तर:-दुरवगाहो वर्तते ।
२८. जहीहि । आल्या-सख्या, काचिद् वधूरिति संबोध्य-संभाष्य, गृहं नीता
प्रापिता । इतीति किं ? हे सखि ! त्वं मौनं जहीहि-त्यज। त्वमात्मकृत्यंस्वकार्य, रचय-कुरु । हे मृगाक्षि !, त्वं सखीजने दृशं देहि, त्वं घस्रकुमुद्दशांवासरकरवावस्थां, दधासि-धारयसि । इति पंचभंगोन्वयः ।
२६. स्निग्धा० । अत्र-लोके, स्निग्धाभिः-स्नेहवतीभिः, सुलोचनाभिः-स्त्रीभिः एव
जीवितनाथपृष्ठे-भर्तुः परोक्षे, संतप्यते-संक्लिश्यते, तिला: स्नेहभाजःतैलाढ्याः, किं न विमाः-न पीड्याः किंतु पीड्या एव । तेषां तिलानां खलः किंचनापि-किमपि, निःस्नेहत्वात् न मद्यः । इति त्रिभंगोन्वयः ।
Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550