Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 519
________________ ४८६ भरतबाहुबलिमहाकाव्यम् कथं विषोढासि । यतो वृन्तं-पुष्पबन्धनं, ते-तव, अरु तुदं-मर्माभिदमस्ति । तु-पुनः, हे प्रिये !, ते-तवेदं वचोरु तुदं कुंताग्रधारात एव मे-ममास्ति । इति चतुर्भगोन्वयः । ११. मनो म० । हे जीवितेश !-प्राणनाथ !, मदीयं मन:-मम चित्तं, भवता-त्वया, सह-साई, एतं-आगतं । तु-पुनः, इह अस्मिन् गेहे, तन्वा-शरीरेण मुक्तास्मि । कान्तः उवाच । हे प्रिये ! त्वयि सह ममापि हृदयं समेतं, एष साधु व्यतिहार:-.. सम्यग् व्यत्ययोऽजनि । इति पंचभंगोन्वयः ।। १२. पोतन्ति। हृदीश्वरा:-प्रणयिनः, अबलानां-स्त्रीणां, तारुण्यजले-. यौवनांभसि, पोतंति-यानपात्रायन्ते । किं विशिष्टे तारुण्यजले ? कामचलत्तरंगे- . स्मरचरत्कल्लोले । अथ स्त्रीवचनानंतरं भर्तुर्वचनं । हे प्रिये ! यूनां-तरुणानां अत्र-तारुण्यजले, धात्रा-विधिना, सुनेत्राकुचकुंभयुग्मं तरणाय दिष्टं-दत्तं । १३. नवैः प्र० । हे प्रिय ! नवैः प्रसूनैः शय्या परिकल्प्य-निर्माय, मया नक्तं तवैव .. मार्गः आलोकि-ददृशे । अथ भर्तुर्वचनं । हे प्रिये ! मम तावत् प्रसूनशय्यानियम:-पुष्पशयनीयप्रत्याख्यानमस्तु, यावत् ते-तव, संग:-संगमः, न भावीन भविता। १४. श्रृंगार० । हे प्रिय ! मे-मम, त्वया विना शृंगारयोने:-कामस्य, कुसुमानि बाणा लोहमयाः शराः भवंति । भतुर्वचनं । हे प्रिये ! त्वया विना मम मार्गणानां-लोहमयानां कुसुममयानां च बाणानां द्वेधानुभूतिः-द्विविधोनुभवः, भवित्री-भविता। तु-पुनः, अनंगस्य-कामस्य, शरा असह्याः स्यु:सोढुमनर्हाः। १५. आचाम० । हे प्रिय ! अहं मत्पाणिधूतव्यजनानिल:-मदीयकरांदोलितताल वृन्तवायुभिः, ते-तव, स्वेदलवान् आचामयं । किं विशिष्टान् ? रतोत्थान्सुरतसंभवान् । अथ भर्तुर्वचनं । हे बाले ! मम संवेशनं-सुरतं, त्वद्वशंत्वदायत्तं, एवास्ति । कुत:-कस्माद्, मम स्वेदलवाः स्युः ? किं विशिष्टाः स्वेदलवाः ? तस्मात्-सुरतात्,उत्तिष्ठति-उत्पद्यते इति तदुत्थाः। १६. स्वप्नान्तरे० । हे प्रिये ! मया त्वं प्रीतिनिमग्नदृष्टया-प्रणयांचितदशा, स्वप्नान्तरे व्यवलोकनीयः-दृश्यः । भर्तुः प्रतिवचनं । हे प्रिये ! मम निद्रा नोपै ष्यति-नागमिष्यति, त्वया-भवत्या विना । तहि कथं त्वमीक्ष्या-विलोक्या। १७. प्रेयो ज०। हे नाथ ! त्वं मम दूरगायाः मा विस्मारये:-मा विस्मृति

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550