Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग )
४८५
३. कृतान्त० । अथ - अनन्तरं, कान्तेन-भत्र सह व्रजंती कान्तेति न्यषेधि-निवारिता । इतीति किं ? बहलीशयुद्धं - बाहुबले राहवः, कृतान्तवक्त्रं यमाननमस्ति । तत्र युद्धे सांप्रतं - अधुना मम प्रवेशो वर्त्तते । तत् तस्माद्धेतोः हे प्रिये ! त्वं गेहं गच्छेति चतुर्भंगोन्वयः ।
४. प्रेयोव० । कांता - प्रणयिनी, कान्तं भर्त्तारं एवं निजगाद - अब्रवीत् किं कृत्वा ? प्रेयोवचः - भर्तृवचनं, आकर्ण्य - श्रुत्वा । एवमिति किं ? मम गेहं त्वयैव-भवतैव वर्त्तते । तत् तस्माद्धेतोः, हे नाथ ! त्वदीयं संनिधानं - समीपं, छायेव नाहं मुंचामि । किं विशिष्टं प्रेयोवचः ? स्फूर्जथुकल्पं - वज्रनिर्घोषसदृशं इति त्रिभंगोन्वयः ।
५. अमङ्गलं ० । कयाचित् कांतया पतदत्र - क्षरन्नेत्रांबु, अंतर् घृतं दध्रे । अस्य यियासतः - प्रयाणं चिकीर्षोः, अमंगलं मास्तु । किं कुर्वत्या ? वियोगवह्नः - विरहानलस्य, निश्वासधूमावलि उद्वहंत्या - धारयन्त्या । किं विशिष्टस्य वि० ? तेन - वाष्पजलेनैव सिक्तस्य - विध्यापितस्य ।
६. कयाच० । कयाचन बालया, द्वारि - गृहद्वारदेशे, बाहू - भुजौ, वितत्यविस्तार्य, कांतः- प्रेयान्, न्यवत्ति - न्यषेधि । कयेव ? राजहंस्येव, यथा राजहंस्या पक्षौ वितत्य प्रेयान् निषिध्यते । किं कुर्वत्या ? प्रणयेन स्नेहेन इत्युदीरयंत्याकथयत्या । इतीति किं ? हे प्रिय ! ते-तव, गमाय - प्रस्थानाय, नादिशामि ।
७. वियोग० । कोपि भट: - वीरः, स्वसौधात् न्यगाननः - नीचीकृतास्यः सन्, • जगाम - गच्छतिस्म । किं कृत्वा ? कस्याश्चन वध्वा वियोगदीनाक्षं वक्त्रमवेक्ष्य - 'दृष्ट्वा । कस्मै ? तदा एव तस्मिन्नेव समये संगराय - रणाय, किं वि० भटः ? वाष्पाम्बुपूर्णाक्षियुगः - अश्रु जलभरितनयनयुगलः ।
८. गन्तैष० । तदानीं - तस्मिन्नवसरे सख्या काचित् रुदती - विलपती, एवं व्यबोधिविज्ञापिता । एवमिति किं ? हे बाले ! भवत्याः - तव, एष दयितः - प्रेयान्, 'गंता - गमिष्यति । तत् तस्माद्धेतोः, हे सखि ! त्वमद्य मुखं दीनं मा कुरु । वीरपत्नी भव । इति चतुभंगोन्वयः ।
९. आश्लिष्य ० । काचित् कान्ता, कांतं-पति, दोर्वल्लियुगेन - भुजलतायुग्मेन, आश्लिष्य - आलिंग्य, बभाषे । किं विशिष्टा काचित् ? गलदश्रुनेत्रा - पतत्वाष्पनयना, हे नाथ ! मया बद्धः सन् त्वं कुत एवं गंता - गमिष्यसि । गजेन्द्रोऽपि बद्धः सन् वशत्वमेति - प्राप्नोति ।
१०. कुन्ताग्र० । कान्तः कांचित् कान्तामुवाच । किं विशिष्टां कांचित् ? इतीरिणीं एवं ब्रुवाणां, इतीति किं ? हे नाथ ! त्वं कुंताग्रधाराः कथं विषहिस्ये -
Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550