Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 512
________________ ४७६ पञ्जिका (सर्ग ८ ) ३८. त्वयाथ० । पुनरपि नायिका नायक किमाह । हे प्रिय ! त्वया अथवा तत्स्मृत-तस्या वल्लभायाः संस्मरणाय, तन्मुक्तादिचिन्हं, न लुप्तं - नापास्तं । मया स्वदृशा-आत्मदृष्ट्या, तवैतत् आगः - भवतोयमपराधः, दृष्टंददर्श । हि यतः, यूनः - तरुणस्य, रतांकितानि - सुरतचिन्हितानि, प्रीणंतिप्रीतिमापादयंति । कस्येव ? भटस्येव । यथा भटस्य - योधस्य, गजाभिघाताः प्रीतीति चतुर्भगोन्वयः । ३९. श्लेषात्० । नेत्रा - नायकेन, इति निगद्य - उक्त्वा, कापि प्रामोदि - प्रसादिता । इतीति किं ? हे वामनेत्र ! अहनि - दिवसे तवैव श्लेषात् ममेदृशं वक्षोहृदयं जातं । त्वत्तः परा - अन्या, मम का वल्लभास्ति । ४०. to य० । काचिन् नायिका कान्तं इति उवाश - वशीचकार, इतीति किं ? तस्मिन् भर्त्तरि मान:- अहंकारः, कथं ? तस्मिन् कस्मिन् ? यदीय नामापि समग्रं अंगं ‘पुलवांकुराढ्यं करोति । यदागमो - यस्यागमनं, स्विन्नं - स्वेदवदंगं करोतीति चतुर्भगोन्वयः । ४१. प्रसून० । नायिकायाः सखीप्रतिवचनं । हे आलि ! - सखि !, मे-मम, प्रियं विना प्रसूनशय्या - पुष्पशयनीयं, नवकंटकाले ररुं तुदा - मर्मप्रहारिणी, भवेत् - स्यात् । अयं विनोदः रोदनसन्निकाशः - विलापसदृशो भवेत्, वासगृहं भयदं - भयदायि भवेत् । 1 ४२. सख्याः पुरः० । केनचन विलासिना, प्रियायां - वल्लभायां मन्तुमत्ता, न्यवारि - न्यषेधि । किं कुर्वन्त्यां ? इति - पूर्वोक्तं स्वैरं यथेष्टं उदीरयन्त्यां - कथयन्त्यां उदीरतायां वा पाठः । स्वचेतसः - निजचित्तात् । केव ? दुवल्लीव - तरुलतेव । कुतः ? आकाशात् । व्योमाश्रित्येत्यर्थः - इति युग्मार्थः । ४४. अपराधसत्ता सख्याः पुरः कस्मात् ? व्योम्न: ४३. विश्वाधि० । अथ - अनन्तरं स विश्वाधिराजः - भरतः कदलीविलासगेहं विवेश - प्रविशतिस्म । किं विशिष्टं कदलीविलासगेहं ? विकीर्णपुष्पंप्रस्तारितकुसुमं पुनः किं० ? लोकत्रयीस्त्र णविशेषितश्रि-त्रलोक्यस्त्रीसमूह विशिष्टलक्ष्मि, ईदृशं मृगेक्षणारत्नं - स्त्रीरत्नं, तेन विभूषितं - शोभितं । रत्नप्र० । पुनः किं वि० ? रत्नप्रदीपप्रहतान्धकारं । पुनः किं वि० ? चन्द्रोदयेन उद्योतितः - उद्दीपितो मध्यदेशो यस्य दंदह्यमानागुरुभिः धूमाणि धूमधामानि - घूमतेजांसि किं० ? पुण्यवतां योग्यं इति युग्मार्थः । तत् । पुनः किं ? तैरंकितं चिन्हितं, पुनः

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550