________________
पञिका (सर्ग७)
धरमाणमिव । किं विशिष्टेन रजसा ? व्योम्नि-नभसि, मारुतवित्तितेनवायुपरिचालितेन । पुनः किं कुर्वद् वनं ? अमुष्य-चक्रिणः, पार्श्वयोर्द्वयोः स्मेरपुष्पकरवीरवीरुधा-विकस्वरकुसुमहयमारलतया, चामरश्रियं संवितन्वदिवविदधान इव । किं विशिष्टया० ? मातरिश्वना-वायुना, परिघूतानि-कंपितानि पत्राणि यस्याः, सा, तया । इति युग्मार्थः ।
६. वातवेल्लित । खलु-निश्चितं, वनं नरपतेः-भरतस्य, फलैः प्राभृतं संततान
विधत्तेस्म । किं विशिष्टः फलैः ? वायुवेल्लिता:-वायुप्रकंपिता ये तरवः तेभ्यः प्रपतीत्येवंशीलानि, तैः क्वचित्-कुत्रापि स्थाने, ईदृशाः-भरतसदृशाः, चराचराणां-जंगमस्थावराणां, विलंध्यतायुषः-उल्लंघनीयताभाजः, न स्युः-न
भवेयुः। ७. कामिनी०। प्रमदकाननानिलः-क्रीडाकाननवायुः, तं-भरतं, अमूमुदत्
प्रमोदयांचकार । किं विशिष्टः प्रमदकाननानिलः ? कामिनीकुचघटीविघट्टनैःस्त्रीणां स्तनघटसंघट्टनैः, मंथर:-मंदगामी। पुन किं विशिष्ट: ? मिलितवक्त्रसौरभः-संसृष्टवदनपरिमलः । पुनः किं विशिष्ट: ? निषिक्ता या वसुधा-वसुंधरा, तस्याः अंगानि-अवयवाः, तेषु संगतो-मिलितः । अस्मदृ० । शाखिभिः-वृक्षः, छायया कृत्वा, इति करणा रविमहः-तरणेस्तेजः, निवारितं-न्यषेधि । किं कुर्वत् ? अस्य-भरतस्य, शिरसि-मस्तके, संजत्लगत् । इतीति किं ? एष भरतः रवौ-सूर्ये, मा कुप्यतु-मा रुष्यतु । किं विशिष्टे रवौ ? रसातिसर्जनात्-पानीयवर्षणात्, अम्माकं या वृद्धिः फलपुष्पादिरूपा तस्याः परिवर्द्धके वृद्धिकारिणे ।
- '६. षट्पदा० । तस्य-राज्ञः, लतालयः-वल्लीव्रजाः, मुदं-हर्ष, ददुस्तरां ददतेस्म।
किं कृत्वा? सुमलोचनेषु-पुष्परूपनयनेषु, षट्पदांजनभरं-भ्रमररूपकज्जलातिशयं, संविधाय-निर्माय । किं कुर्वतस्तस्य ? वनान्तरे संविहरतः-क्रीडतः, का इव ? वल्लभा:-स्त्रिय इव ।
१०. मतभृ। स राजा भरतः, मन्मथं काननगतं-वनप्राप्तं, वीक्ष्य-दृष्ट्वा,
संतुतोष-संतुष्टवान् । कि विशिष्टं मन्मथं ? निजानुहारिणं-आत्मसदृशं रूपेण इति शेषः । पुनः किं विशिष्टं ? जयावहं-जयप्रापकं किं कृत्वा ? पुष्पचापमधिरोप्य-कुसुमधनुरारोप्य । किं विशिष्टं पुष्पचापं ? मत्ता ये भृगाः
भ्रमरास्तेषां रुतं-कूजितं, तदेव शिंजिनीरवः-ज्याशब्दः यत्र, असो, तं.। ११-१२. उन्मिषः । कुंदसुं० । स राजा भरतो वनावनी:-काननवसुधा, वणिनी:-प्रमदा