Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४७२
भरतबाहुबलिमहाकाव्यम् व्यरचि-चक्र । च-पुनः, स्तनचन्दनः-कुचश्रीखंडः, शुचितरं-अतिविशदं. व्यरचि । इह-अस्मिन् सरोवरे, खरांशुतनयासुरकुल्ययोः-यमुनागंगयोः, किं संगमोऽभूत् । किं विशिष्टे केलिसरोवरे ? एवं-अमुना प्रकारेण, वितर्क:
विचारः, यत्र, असो, तस्मिन् । ७८. धम्मिल्ल० । अमूभिः वधूभिः, क्रीडासरो विविधरूपं विचित्रसौन्दर्य, अतानि
अक्रियत । कैः ? जलांतपतितैः धम्मिल्लभारकुसुमैः, उत्प्रेक्षते-स्थिततुच्छतारं प्राभातिकांबरमिव-प्रत्यूषसंबंधिगगनमिव । पुनः किं विशिष्टं ?
स्तनशैलशृंगैः-पयोधरपर्वतशिखरैः, चूर्णीकृतोमिवलयं । . . ७६. आकाश । अयं-भरतः, एवं प्रोचान-इत्थं ब्रुवाणः, उत्पुलक:
उल्लसदरोमांचो बभूव । एवमिति किं ? प्रफुल्लनयनांगसमागमस्यरामांगसंयोगस्य, हा ! शैत्यमभ्यधिकमस्ति । वा-अथवा, किमिति वितर्के, अंबुचयस्य-पानीयनिचयस्य, हा ! शैत्यमभ्यधिकं । किं विशिष्टस्यांबुच्यस्य ?
आकाशसंचरसितच्छदवीजितस्य-नभश्चरराजहंसप्रकंपितस्य। . ८०. अद्भिः । किलेति निश्चयेन, अद्भिः-पानीयः, स्त्रीणां दग्द्वन्द्वात्
नयनयुगलात्, कज्जलकालिमा-अंजनश्यामता, व्यपासि-दूरीचक्र । परं अधरौष्ठात् पाटलता-रक्तता, न किंचिदपि 'व्यपासि। हि-यतः, नैसर्गिकी-स्वाभाविकी, कमला-श्रीः, क्वचिदपि अनेत्री-अगमनशीला। च-पुनः, अन्यनिजावबोधः-आत्मीयानात्मीयज्ञानमिति व्यरचि। इति
चतुर्भगोन्वयः । २१. यावतः । कोके प्रियां-दयितामिति वदति-कथयति सति, भूमिभृता
भरतेन, न्यत्ति-निर्वृत्तं । कथंभूते कोके ? दीनवक्त्रे, इतीति किं ? हे कुरंगनयने !, सहस्रकिरणः-सूर्यः, यो गगनावगाही-नभोवर्ती विद्यते । नो:आवयोः, तावन्नहि वियोगः-विरहः स्यात् । अयं सूर्यः चिराद्-वेगाद, अस्तं गंता । इति चतुर्भगोन्वयः ।
८२. धम्मिल्ल । तरुण्यः-युवतयः, क्रीडातटाकं अवगाह्य-विलोड्य, तट-तीरं,
प्रयाताः-प्रस्थितवत्यः । किं कारयन्त्यः ? धम्मिल्लभारशिथिलालकबिन्दुसेकै:केशपाशश्लथचिकुरशीकरसेचन, शंकरदग्धकाम-शंभुज्वालितस्मरं, उज्जीवयंत्य इव-आश्वासयन्त्यः, किं विशिष्टाः ? सूक्ष्मांशुकेन प्रकटिता:
स्पष्टीभूताः, अंगरुचः-शरीरकान्तयः यासां, ताः। ८३. नरप० । नरपतिः-भरतः, इति-अमुना प्रकारेण स्नात्वा क्रीडासरस्तटं
आगतः-आयातवान् । तदनु-तदनन्तरं, हरिणीनेत्रा:-स्त्रियः क्रीडासरस्तटं
Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550