Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४७०
भरतबाहुबलिमहाकाव्यम्
६५. आददे० । हे प्रिये ! त्वया मे-मम, हृदयं-अन्तःकरणं, एवाददे-जगृहे, तत्
हृदयं इतरा-अन्या, वसितुं-आच्छादयितुं, अत्र युवतिविषये न क्षमा-न समर्था स्यात् । वसितुमित्यत्र 'वसिक् आच्छादने' धातु न तु वसन्निवासे । विलासिना अंह अंह इति वादिनी-ब्रुवाणा, सरभसं यथा स्यात् तथा
वधूश्चुंबिता-चुचुंबे । इति त्रिभंगोन्वयः । ६६. चन्द्रमा० । महीपतिः-भरतः, चन्द्रमा इव व्यभाद्-दिदीपे। अंगना:-स्त्रियः,
चन्द्रिका इव व्यभुः। किं विशिष्टाः ? तं राजानं अनुगच्छंतीति तदनुगाः। तदा-तस्मिन् वनविहारसमये, चित्तभूप्रमदपाथसां पतिः-मानसोत्पन्नहर्षाब्धिः,
परस्परं-अन्योन्यं, उल्ललास-उत्कल्लोली बभूवेति त्रिभंगोन्वयः । ६७. पंचव० । स युवा पंचवर्णमयपुष्पभंगियुक्तालवृन्तवरवीजनेन-पंचवर्णाढ्यकुसुम
रचनायुतव्यजनविघूननेन चामरादप्यधिकं सुखमन्वभूत-बुभुजे । किं विशिष्टेन? प्रणयिनीनां करैः-हस्तैः, ईर्यते-प्रणुद्यते, तत्, तेन।
६८. सर्वजा० । काचिद् वधूरस्य भरतस्य शिरसि-मौलौ, छत्रं व्यधात् । कि
विशिष्टं छत्रं ? सर्वजातिकुसुमश्रियांचितं--व्याप्तं, किं कुर्वती ? राजचिन्हैललित-मनोज्ञं, यदातपत्रं ततोधिकं मुदां भरं-प्रमोदातिशयं, प्रणुदतीप्रेरयंती।
६६. प्रस्थितो० । अथ-अनंतरं, नृपः-भरतः, जलकेलये-जलावगाहाय, केलिपल्वलं
क्रीडासरं, प्रस्थितः-प्रयातवान्, ततः-तदनंतरं, . सावरोधवनिताजन:सशुद्धांतस्त्रीलोकः, पयःक्रीडार्थं क्रीडासरः प्रययौ। किं विशिष्टं केलिपल्वलं ? फुल्लपंकजदलाननश्रियं-विकस्वरांभोजपत्रवदनच्छायं, क इव ? राजहंस इव ।
७०. पद्मिनी० । किं कुर्वाणं केलिपल्वलं ? भूमिवल्लभं-राजानं, स्पर्द्धमानमिव
सदशीभवंतमिव । किं विशिष्टं केलि. ? पद्मिनीनिचयेन-कमलिनीसमूहेन, संचितः-पुष्टीभूतः, उत्सवो यत्र, असौ, तं। राजपक्षे-पद्मिनी प्रथमजातीयनायिका । पुनः किं विशिष्टं केलिपल्वलं ? राजहंसः-सितच्छदैः, विनिषेवितंपर्यपासितं, अंतिक-पावं, यस्य, असौ, तं। भूमिवल्लभपक्षे-राजहंसाःभूपश्रेष्ठाः । पुन: किं विशिष्टं० ? यद् वेगाद् ऊर्मय:-कल्लोला: त एव पाणयः-हस्ताः, तैमिलनोत्सुकं ।
७१. आगतो० । आगतोद्गतसरोजिनिचयैः-आयातोत्पन्नपद्मिनीसमूहैः, सर:
तटाकः, बभौ-रराज। किं विशिष्टैः ? मेखलारणितमेव-कांचीशब्दितमेव, भृगकूजितं-भ्रमररुतं, येषु, ते तैः, पुनः किं विशिष्ट: ? चक्रा:-चवकाः,
Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550