Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 506
________________ पञ्जिका (सर्ग) ४७३ आगताः। किं विशिष्टा हरिणीनेत्राः ? नीराभिषिक्तकचोच्चयाःपानीयाद्रीभूतकेशपाशाः, तु-पुनः, अमू:-नार्यः, प्रणयिहृदयं-वल्लभमानसं, नातिकामंति-नोल्लंघयंति । किं विशिष्टा अमूः ? अनन्यहृदः-तत्परमानसाः, हि-यतः, प्राच्यात् पुण्योदयात्-प्राक्तनाद् धर्मोदयात्, नृणां-मनुष्याणां, सुखं प्रसरतितरां-अतिशयेन प्रथयति । इति चतुर्भगोन्वयः । इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे, ऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका। नैपुण्यव्यवसायिपुण्यकुशलस्यास्यारविन्दोद्गता, .. या तस्यामितिकाननैकललनः सर्गोऽभवत् सप्तमः ॥ . इति श्रीमरतंबाहुबलिमहाकाव्ये पंजिकायां वनविहारक्रीडावर्णनो नाम सप्तमः सर्गः । अष्टमः सर्गः-. १. अयाव० । अय-अनन्तरं, सरः-तटाकः, क्षितिराज-भरतं, आरात्-दूरात्, तटोत्सर्पितरंगहस्तै:-तीरविवर्द्धमानकल्लोलपाणिभिः, नमस्यतीव-नमस्करोतीव, किं कुर्वतं ? अवरोधेन समं-अन्तःपुरेण सार्द्ध, प्रयान्तं-व्रजन्तं । केपि सतांमहतां, स्थिति-मर्यादां, अवधीरयन्ति-अवगणयंति ? न लुपंतीत्यर्थः । २. स्नांना० । तीरगतांगनाभिः-तटप्राप्तवधूभिः, पद्माकर:-सरोवरः, मुक्ताभिः मुक्ताफलः, अवकीर्ण:-अवकीर्यतेस्म । केन ? स्नानेन आर्द्रा, अत एव मुक्ताःअस्तबन्धनाः, अलका:-केशाः, तेषां बिन्दवः-शीकराः, तेषां पंक्तिः-श्रोणिः, तस्याः व्याजः-छलं, तेन। किमिति वितर्के, रसावहानां-सरसानां, न हि संभवेत् ? अपितु सर्व संभवेत् । .. ३. सितच्छ० । सितच्छदानां-राजहंसानां, जलस्थलाम्भोरुहिणीविबोधः-कमलिनी प्रथमजातीयनायिकाज्ञानमासीत् । किं कुर्वतां ? अनन्ते-व्योम्नि, चरतां-भ्रमतां, काभिः ? जलस्थपालिस्थितपद्मिनीभिः-नीरवत्तिसरस्तीरवत्तिनलिनीभिः । किं विशिष्टाभिः ? लोलालकालिप्रसराभिः-चलच्चिकुरचंचरीकप्रपंचाभिः । धम्मिल्ल० । सरसीसमीर:-तटाकवायुः, तं-भरतं, मुहुः-असकृत्, सिषेवेसेवितवान् । किं विशिष्ट: सरसीसमीरः ? धम्मिल्लमुक्तालकवल्लरीणां

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550