Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 507
________________ ४७४ भरतबाहुबलिमहाकाव्यम् वेणीदंडशिथिलीभूतकेशलतानां, नत्यक्रियाकल्पने-नाट्यकर्मकरणे, सूत्रधार:रंगाचार्यः । किं विशिष्टं तं ? सावरोध-सांतःपुरं, पुनः किं विशिष्टं ? तटसंनिविष्ट-तीराश्रितं । ५. न्यमील्य०। अंभोरुहिणीगणेन-पद्मिनीसमूहेन, न्यमील्यत-संचुकुचे। अत्रभावोक्तिः । तीक्ष्णांशुना-रविणाऽपि, अस्तगिरि:-पश्चिमाचलः, निलिल्येशिश्लिषे । च-पुनः, नृपेण-भरतेन, तटाकतीरं अत्याजि-त्यक्तं । किं कृत्वा ? - द्वन्द्वचरस्य-चक्रवाकस्य, दीनं मुखं दृष्ट्वा-विलोक्य, इति त्रिभंगोन्वयः। .. ६. निमीलि०। सरसी-तटाकः, काम-अत्यर्थं, प्रदोषे-यामिनीमुखे, सुष्वाप सुप्ता । किं विशिष्टा सरसी ? निमीलिताम्भोरुहपत्रनेत्रा-संकुचितकमलदल- . . नयना, पुनः किं विशिष्टा ? तमःपटीसंवलितांबुदेहा-ध्वान्तनीलांबरपिहितांबु- . शरीरा। उत्प्रेक्षते-चक्रनाम्नो:-कोकयोः, वियोगदुःखादिव-विरहव्यसनादिव। सुष्वाप-इत्यत्र शयनार्थसामर्थ्यात् कर्मराहित्यं वेदितव्यम्। ७. अस्तं । दिनेन-वासरेण, सन्ध्याचिताहव्यवहे-संध्याचितानले, निजं वपुः- . • स्वं शरीरं, भस्ममयं-राक्षारूपं, वितेने-विदधे । कस्मिन् सति ? भानुमतिसूर्ये, अस्तंगते सति । किं विशिष्टे भानुमति ? स्वे-निजे, प्रभौ-स्वामिनि, ध्वान्तभरैरिव धूमैः प्रसस्र-प्रसृतं । ८. आकाश० । वासरांते-दिनावासने, रजनीश्वरस्य-चन्द्रस्य, आकाशसौधे नभोहर्ये, प्रदीपा इव तारा: प्रादुर्बभूवुः-प्रकटीभवंतिस्म । कि विशिष्ट आकाशसौधे ? महेन्द्रनीलाश्मनिबद्धपीठे। कथं ? दिगन्तान् परितः-सर्वतः दिशोदिशं इत्यर्थः । ६. वियोगि० । तदानीं-तस्मिन् सन्ध्यासमये, वियोगिनीनां विरहिणीनां, विरहानलस्य खद्योतसंघातमिषात्-ज्योतिरंगणसमूहव्याजात्, स्फुटाः स्फुलिंगा इव पुस्फुरु:-दिदीपिरे। किं विशिष्टस्य विरहानलस्य ? निश्वासा . एव धूमावलिः तया धूम्र-मलिनं, धाम-तेजो यस्य, असौ, तस्य । नभस्थ० । नभस्थलं वैडूर्यकस्थालमिव व्यभासीत्-दिदीपे। किं विशिष्टं नभस्थलं ? तारकमौक्तिकाढ्यं-तारामुक्ताफलपूर्णं, पुनः किं विशिष्टं ? विभावरीभीरुशिरोविराजि-रजनीसीमंतिनीमस्तकशोभि । कुत: ? राजागतेचन्द्रागमनात् । कस्मै ? मंगलसंप्रवृत्त्यै-कल्याणसंप्रवर्तनाय । ११. अस्तं प्र०। तमोभरै:-तिमिरातिशयैः, दिगंता:-आशाप्रान्ताः, · व्यानशिरे व्याप्यंत । किं विशिष्टैः तमोभरैः ? व्याहतदृष्टिचारैः-विध्वस्तलोचनसंचारैः ।

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550