Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 496
________________ पञ्जिका (सर्ग) ४६३ १८. पल्लवैः । तेन भरतेन, कापि-कामिनी, हृदंतरे-वक्षोमध्ये, निहता-ताडिता, तत: हृष्यतिस्म-हृष्टा । हि-यतः, प्रियाजनः प्रीतिकातरधिया-स्नेहभीरुबुद्ध्या। दयितेन-वल्लभेन, तुष्यति-तुष्टिमाप्नोति । १९. मामपा० । काचित् कामिनी इति कारणात् रुषा-क्रोधेन, चूर्णमुष्टिमक्षिपत् चिक्षेप। कथं ? तन्मुखं-तस्य भरतस्य मुखमनुलक्षीकृत्य । किं विशिष्टां चूर्णमुष्टि ? नयनतांतिक.रिणी-लोचनक्लान्तिविधायिनी, इतीति किं ? अनेन विलासिना, पूर्वतः-प्रथमतः, किमियं-कथमेषा दयिता ताडिता किंकेल्लिपल्लवैः ? किं कृत्वा ? मामपास्य-त्यक्त्वा, अपि-पुनरर्थे, अमुना-विलासिना ऽहं हता-मारिता। इति त्रिभंगोन्वयः । २०. युक्तमे० । स राजा कांतया-वल्लभया, इति-पूर्वोक्तप्रकारेण, निहतोपि ताडितोपि, अतुषत्-तुष्टिमापत् । इतीति किं ? अनया विलासिन्या एवं युक्त कृतं, दृशोरेव विदधे-कृतः, कथं ? यथोचितं-यथायोग्यं यथा स्यात्तथा । हि यतः, इह-अस्मिन्, प्रेम्णि-स्नेहे, का विपरीतता-को विपर्ययः । २१. काचिदु० । हि-निश्चितं, अमुना-विलासिना, काचिद् अशारदा-अलज्जावती, चित्तकाम-मनीषिताभिलाषं, नायिता-प्रापिता। किं विशिष्टा काचित् ? द्रुम-वृक्षं, प्रत्युन्नतमुखी-ऊर्वीकृतवदना। किं विशिष्टं द्रुमं ? हस्ताभ्यां दुर्लभतमानि प्रसूनानि यत्र, तंदेतादृशं कं-शीर्षं यस्य, असौ, तं । वा स्वार्थे कः । किं कृत्वा ? स्वीयमंसं अधिरोप्य-निजं स्कंधमारोप्य । काचना० । चंचरीकतरुणेन-भ्रमरयूना, काचनापि कामिनीयं, अधरौष्ठपल्लवे चंबिता-दष्टा। किं कुर्वती ? दयितस्य-भतु: कंठदाम गुंफितुं-ग्रथितं, कुसुमानि-पुष्पाणि, चिन्वती-कुसुमावचयं कुर्वाणा इत्यर्थः, तत्क्षणात्तत्कालतः । चुबितं । कापि दयिता, मधुकरेण-भ्रमरेण, तन्मुखं-तस्या वदनं चंबितं, वीक्ष्य-दृष्ट्वा , रुषं दधौ-धृतवती। किं कुर्वती ? भ्र विभंगेन कुटिलं-वक्र ईदशेन चक्षुषा, प्रियं-प्रणयिनं, तर्जयंती-ताडयन्ति । किं विशिष्टं प्रियं ? निरागसं-अपराधरहितमपि। २४. खंजना० । नायको नायकां प्रत्याह-हे खंजनाक्षि ! मया तव मंतु:-अपराधः, नादधे-न कृतः । किं विशिष्टेन मया ? प्रणयभङ्गभीरुणा-प्रेमभंगकातरेण, तेन-विलासिना, कापि मानिनी, मुहुरन्वनीयत-क्रोधोपशमनं चक्रे । इतीति किं ? हे प्रिये ? तव सखी साक्षिणी वर्त्तते । इति त्रिभंगोन्वयः ।

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550