Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग ७)
४६५
लतालयात्, गंतुं—यातुं, अक्षमपदः - असहिष्णुचरणः स्यात् । कः अर्थः ? मया
,
बद्धस्त्वं पदमात्रमपि गन्तुमक्षमः । तु-पुनः, तत्र- प्रियजने तव मानसं - भवदीयमनः, संगतं - आसक्त । त्वं स्वागसः - निजापराधस्य फलं ध्रुवं - निश्चितं, अवाप्नुहि - लभस्व । इति चतुभंगोन्वयः
"
३२. पुष्परे० । दक्षिणः - कलत्रद्वयावर्जको नेता, स्वापराधविफलत्वं - निजापराधवैफल्यं, आचरत्-कृतवान् । किं कृत्वा ? कांचित् मानिनीं एवं अनुनीय - अनुकूलीकृत्य । एवं इति किं ? हे प्रिये ! वां युवयोः मया व्यक्तिरेव - पृथगात्मतैव न विदिता- न ज्ञाता, किं विशिष्टयोः वां ? पुष्परेणुपरिपिंज-रास्ययोः ।
३३. प्रेयसि । तत्सखी इति उवाच - वदतिस्म । किं कृत्वा ? योषितः - कांतायाः, प्रेयसि - भर्त्तरि प्रणयविह्वलं - प्रेमविकलं मनः - चित्तं समनुनीय - ज्ञात्वा । हे गजेन्द्रगामिनि !, बहुवल्लभे प्रिये - बहुस्त्रीके नायके, तव का रतिः - को
रागः ।
३४. ईरिते० । सा कामिनी, सहसं सहासं यथा स्यात् तथा, जगाद - अब्रवीत् । किं विशिष्टा सा ? इतीरिता एवं भणिता । इतीति किं ? हे सखि ? त्वयाभवत्या, उचितं - योग्यं वचः, -वचनं, नोदीरितं न कथितं । हे सखि ! त्वं न किं वेत्सि न जानासि । हि यतः सकलप्रिया सुधा - विश्ववल्लभं अमृतं,
भाग्यतः- दैवात्, करगता स्वाद्यते - भुज्यते । इति चतुर्भगोन्वयः ।
३५. ज्ञातने० । हे सखि !
अभिमानविधायिता न ज्ञात नै कललनारसः सन् - अवगत बहुस्त्रीस्वादः, कोपमानकलनां-क्रोधाहंकारपरिज्ञानं अवैति - कलयति । हि यतः सलिलस्य मंथने को रसः स्यादिति त्रिभंगोन्वयः ।
भर्त्तरि
अवेत्तरि - अविज्ञातरि भवति । यत् - यस्माद्धेतोः,
मानकारिता
प्रियः - वल्लभः,
३६. कांचन० । स राजा दयितामुखांबुजं - वल्लभामुखकमलं, चुम्बतिस्म । कि कृत्वा ? कांचन कामिनीं प्रवञ्चय- विप्रतार्य, किं विशिष्टां कांचन कामिनीं ? प्रसवरेणुमुष्टिना - पुष्पपरागमुष्टिना, घूर्णिताक्षकमलां-संभ्रान्तनयनकमलां, हि-यत:, कोविदः - पंडित:, मनीषितं - चित्ताभीप्सितं कुरुते ।
३७. एहि एहि० । कापि कामिनी एवमक्षरमयीं - इतिवर्णरूपां सुमस्रजं - पुष्पमालां, वल्लभगले - प्रियकंठे, निचिक्षिपे - समारोपितवती । एवमिति किं ? हे वर ! - नाथ !, त्वं एहि एहि - आगच्छ, आगच्छ त्वं मोहनं - रतं, देहि, त्वं इतरासु - कांतासु, हृदयं–मनः, न विधेहि मा कुरु इति चतुभंगोन्वयः ।
Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550