Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 500
________________ पञ्जिका (सर्ग७) ४६७ पुष्परेणुपरिपाण्डुरा-कुसुमपरागविशदा । कया इव ? विद्युता-तडिता, शारदोदकमुचां-शारदाभ्राणामवलि:-श्रोणिरिव।। ४५. स्वेदलु० । स-भरतः, प्रियानने-वल्लभामुखे, वदनानिलं व्यधत्त-निमिमीतेस्म । किं विशिष्टे प्रियानने ? स्वेदेन लुप्तं-परिमृष्ट, तिलकं यत्र, तत्, तस्मिन् । पुनः किं विशिष्टे प्रियानने ? पुष्पधूल्या-परागेण, परिधूसरा-ईषत्पांडुः, त्विड्-कांतिः, यत्र । उत्प्रेक्षते-मनीषितां धृति-हदयेप्सिततुष्टि, जीवयन्निवप्राणयन्निव । ४६. इत्यमू० । तत्सखी अमू-नायिकां कथयतिस्म। इतीति किं ? हे मानिनि ! तत् त्वदीयसुभगत्वं-भवदीयमेव सौभाग्यं अस्ति । तत् किं यत् रंभयापि कमनीयं-अभिलषणीयं । अनया-भवत्या, ईदृशो वल्लभः किं वशीकृत:-कथं वशीचक्र । इति चतुर्भगोन्वयः । ४७. गोत्रवि० । कापि' कान्ता तं-विलासिनं, गोत्रविस्खलितं एवमभ्यधात् कथयतिस्म । एवमिति किं ? हे प्रिय ! एकपक्षतः प्रणयः-प्रीतिः, तयाकुलंमदन्यया व्याप्तं, हृदयं-मनः, न प्रयाति-न गच्छंति । यन्मानसे-चेतसि भवेत्, तन्मुखेऽतीव स्यात् । ४८. इत्युदी० । सा इत्युदीर्य-कथयित्वा, तदंतिकात्-तस्य पार्वात्, सहसा शीघ्रमेव, निर्जगाम-निर्गता । किं विशिष्टा सा ? पतदश्रु लोचना । पुनः किं • विशिष्टा सा ? धरान्तरं वसुधामध्यं, संप्रवेष्टुं न्यग्मुखी । पुनः किं विशिष्टा? क्वचित्-प्रदेशे, लतांतरं इता-प्राप्ता । ४६. वच्मि । हे देवि ! अहं वच्मि-कथयामि, भवती किं चकार । हि-निश्चितं, प्रियतमे-भर्तरि, रागिणि-रागवति सति क्रधा-कोपेन किं । हे सखि ! त्वं तस्य चेतसः अधिदेवताऽसि । कस्य केव ? जलरुहः-कमलस्य श्री:-लक्ष्मीरिव, अन्यया-अपरया किं ? . ५०. त्ववि० । हे देवि ! त्वद्वियोगविधुर:-भवद्वियोगकातरः सन् स युवा परिजनस्य-परिवारस्य, जीविते-प्राणेषु, संशयं-संदेह, कल्पते-रचयति । तत्तस्माद्धेतोः, तव-भवत्याः, रंगभंग: उचितत्वं-योग्यतां, नांचति-नागच्छति । कस्मिन् सति ? महविधौ-उत्सवविधाने प्रस्तुते-प्रारब्धे सति । ५१. तन्नियो। अथ-अनंतरं सा-इतिवादिनी-एवमभिधात्री, दूति जगौ अवादीत् । इतीति किं ? तस्य-विलासिन, नियोगवशतः-आवशतः, अहं

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550