Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग६)
४५१ १३. व्यमग० व्योमगैः-खेचरैरिति वरुणास्त्रवर्षणेन दृक्सरोरुहदृशां-आशांगनानां,
एतद् रजोम्बर-पांसुरूपं वस्त्रं, द्राक्-शीघ्र, चक्रिष-आकृष्टं । पुनः करिभिः' हस्तिभिः, आसां-दिगांगनानां, श्रुतिकीर्ण-कर्णतालविक्षिप्तं, नागजांबरं
सिन्दूररूपवस्त्रं, प्रत्यदायीव-प्रत्ययेतेस्मेव । १४. प्रक्षर० । गजराजरीये-प्रयातं । किं विशिष्टः गजराजैः ? प्रक्षरन्मदजल:
पतदानवारिभिः, पुनः किं विशिष्ट: ? जातरूपमयमण्डनकान्तः-स्वर्णाभरणशोभनैः, उत्प्रेक्षते-विद्युदंतरचरैः-तडिन्मध्यवर्तिभिर्मेघेरिव, किं विशिष्टः ? उन्नतत्त्वेन-प्रोत्तुंगतया परिचरंतीत्येवंशीला उन्नतत्त्वपरिचारिणस्ते। अत्र
वृत्ते भाकोक्तिरेव चिन्त्या। १५. राजलोंक० । भामिनीभिः-पौरवधूभी राजलोकनकृते-भरतावलोकनार्थं, समु
पेतं-समागतमत्र भावे क्तः । किं विशिष्टाभिर्भामिनीभिः ? अधिकत्वरिताभि:सत्वराभिः, पुनः किं विशिष्टाभिः ? फुल्लपद्मदलमानसशोभा-विकस्वरांभोजमानससरसीवरश्रियं, इताभिः-प्राप्ताभिः, काभिः, कृत्वा ? लोचनास्यकमलाभिः-नयनवदनश्रीभिः ।
१६. लीलय०। काचिद् रामा अनंत चराणां-विद्याधराणां, हास्य-हसनीयतां,
आपयत्-प्रापितवती। किं विशिष्टा काचित् ? ऊर्ध्वपदधःकृतवक्त्रा-ऊर्ध्वाहिन्यकृतमुखी, पुनः किं विशिष्टा काचित् ? अत्र-राजमार्गे, गवाक्षात् लीलयैव करणीशकरात्ताद्-हस्तिशुण्डादण्डगृहीता, पुनः किं विशिष्टा ? सैन्यवीक्षणपरा।
१७. कामिनी० । काचित् कामिनी करिवरेण-हस्तिना, बलविलोकनदाढर्यात
. . सैन्यालोकनतत्परत्वात्, उद्धृता-उत्पाटिता, करेण-हस्तेन, पुनः किं विशिष्टा ? . . . वल्लिवत् स्तनफलाकलितांगी कामिनां तदानीं-तस्मिन् सैन्यसंचारसमये,
मुदं-हर्ष, अदत्त-दत्तेस्म।
१८.. स्मेरव० । काचिद् बाला गजराजकराग्रे-हस्तिहस्ताग्रे, पद्मिनीव-कमलिनीव, .. राजतेस्म-दिदीपे । किं विशिष्टा ? चकितेक्षणं-भीतलोचनं यथा स्यात् तथा दृष्टा-विलोकिता, पुनः किं विशिष्टा ? स्मेरं-विकस्वरं, वक्त्रं-आननं, तदेव कमलं, तस्योपरि लोलंतः-चलंतः, लोचनम्रमराः तेषां विभ्रमः-शोभातिशयः, तेन वामा-मनोज्ञा।
१६. कुम्भिकु० । केचन युवानः कुंभिकुंभकुचयो:-द्विरदकुंभस्थलपयोधरयोरपि पुनः
उरुकरयोः-सक्थिहस्तिशुडयोः, साक्षात्-प्रत्यक्षतयोपमानं-तुल्यतां, लेभिरेप्राप्तवंतः। किं विशिष्टयोः ? मिथ:-परस्परं, मिलितयोः-संपृक्तयोरेव ।
Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550