Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४५५
पञ्जिका ( सर्ग ६ )
४०. मौक्तिकं । हे राजन् ! भवता यशोभिः क्ष्मातल - भूवलय, अशोभि - शोभितं । उपमीयते—मौक्तिकैरिव । किं विशिष्टः यशोभिः ? विमलवृत्तगुणाढय :विशदाचारगुणपूर्णैः, मौक्तिकपक्षे - विमलानि - निर्मलानि, वृत्तानि - वर्तुलानि, गुणाढ्यः -सदवरकानितैः, पुनः किं विशिष्टैः ? दिक्पुरंधिहृदयस्थलेन . धायै: - वहनीयैः, अमीषां यशः मौक्तिकानां अम्बुधिरिव त्वं हेतुः - निदानमसि ।
४१. वाम० । हे वदान्यवतंस ! - दातृशिरोमणे ! तवैतद् वामदक्षिणकरद्वयं स्वर्गरत्नफलदाधिकं - चिंतामणिकल्पद्रुमातिशायितं, अस्माभिः, ऊह्यं - ज्ञातव्यं । कस्मात् ? हृदयेप्सितवस्तुं प्रापणात् । कथं ? सर्वदैव ।
४२. वाहिनी० । हे राजन् ! तत् तस्माद्धेतोः त्वं कथंचिन् महता कष्टेन, इह - अस्मिन् लोके, उपमेयः- उपमानासि । अयं वाहिनीपतिः - नदीनाथः, त्वं सेनानाथः । परं जडतया - जाडो न आढ्यः - पूर्णः, त्वं नेदृक् । गौरकांति:चन्द्रोपि संश्रितदोषः, त्वं त्यक्तदोषः । तेजसां निधिः- श्रीसूर्योऽपि क्षतधामा - हतप्रभावः संध्यासमये । त्वं नैतादृक् ।
४३. आयुगां० । हे भरतावनिशक्र ! - भारतवर्षभूमीन्द्र !, ते तव, कीर्त्तिरियं स्थाणुः - शाश्वती भविष्यति कथं ? आयुगान्तं - आकल्पान्तकालमपि, कुत्र ? अत्र-लोके ं । यत्-यस्मात् कारणात् भाविनोपि भविष्यंतोपि क्ष्माभृतः - राजानः, वसुमतीं अवितारः - रक्षितारः । किं कृत्वा ? अमुं त्वदीयां कीति अनुसृत्य - अनुगम्य ।
४४. कोत्तिनि० । हे राजन् ! तव कीर्तिनिर्जरवहा - भवत्कीत्तिगंगा, रमणतीरगमित्री - समुद्रतटगमनशीला विद्यते । किं विशिष्टा ? विष्टपत्रितयपावनदक्षाजगत्त्रतयपवित्रीकरणनिपुणा, पुनः किं ? राजहंसानां - भूपालश्रष्ठानां मरालानां च रचितः - विहितः, अधिक: हर्षः यया, सा ।
त्वत्प्र० । हे राजन् ! त्वदरिणां भवदुवैरिणां, यशांसि - कीर्त्तयः, इह-अस्मिन्, त्वत्प्रतापदहने - भवत्प्रतापाग्नौ भस्मसादु भवंति । तव यशोनंवयोगी स्वेच्छया अति, किं कृत्वा ? अनेन भस्मना वपुः - शरीरं विलिप्य ।
I
४६. व्यानशे० । हे राजन् ! सपदि -सत्वरं, तव यश: चतुराशाः - चतुर्दिशः, व्यानशेव्यापत् । कस्येव ? वाहिनीशितुः - समुद्रस्येव यथा समुद्रस्यांबु - पानीयं विवृद्धवृद्धि प्राप्तं चतुराशा व्याप्नोति, तत्रांबुधौ कोपि राजा - प्रत्यर्थिभूपः, न सेतवति - पालिवदाचरति, तु पुनः, तत्र मार्गणाः - अर्थिनः, नितांतं मीनवदाचरंति । अत्र चतुर्भंगोन्वयः ।
अनिमिषंति
Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550