Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४५८
भरतबाहुबलिमहाकाव्यम् विज्ञातः, काभ्यां ? दायकत्वसुकृतित्वगुणाभ्यां । कथं तत्-तस्माद्धेतोरेष भरतः सोदरेण-बांधवेन सह युयुत्सुः-युद्धं कर्तुं इच्छुः, किं कृत्वा ? सात्त्विकत्वं
अवधूय-दूरीकृत्य । ६१. यो विवे० । अधुना-अस्मिन् समये स भरतः चरमाद्रि:-अस्ताचलः,
विवेकतरणेः अस्तमयाय भविता-भावी । स कः ? यो विवेकतरणेः उदयाद्रिः उदयाचलोस्ति। यत्-यस्माद्धेतोः, मेदिनीगगनचारिचमूभिः-भूचरविद्याधर
कटकैः, वृतः-संयुक्तः, बंधुविजित्यै–बाहुबलिविजयाय व्रजति । . ६२. मंडपः । स बाहुबलिः यदि नीतिलतायाः-न्यायवल्याः, मडप:-आश्रयोस्ति,
तहि अयं कथं ज्येष्ठं-बृहद्भ्रातरं नानमति-नमस्करोति, तु-पुनः, अयं बाहुबलिः अनया नत्या - अविनयमुच्छिनत्ति-उन्मूलयति । अधुना अस्य
भरतस्य नत्यां-नमस्कारे सति न मानहानिः नाहंकारस्य न्यूनता। . . ६३. मानिनां० । किलेति-श्रूयते, तस्य-बाहुबलेः, मानिनां प्रथमता प्राग-पूर्व,
त्रिजगति-त्रैलोक्ये, प्रथिमानं-गरिष्ठतां, गता-प्राप्ता। स बाहुबलि: एनंभरतं कथमेति-आगच्छति । किं कृत्वा ? तां मानिनां प्रथमतामपास्यत्यक्त्वा, जीवितात्-प्राणतः, अभिमानः शतगुणोऽस्ति। '
६४. एकदे० । न:-अस्माकं, विभुः-स्वामी, बांधवस्य-भ्रातुः, एकदेशवसु
धाधिपतित्वं-एकमंडलाधिपत्यं, न सहते-न क्षमते । मृगराजः-सिंहः, आत्मनः प्रतिरूपं जलगत वीक्ष्य-दृष्ट्वा , किं न कुप्यति ? . .
६५. यच्चका० । एव एव बहलीशः-बाहुबलिः, भारतक्षितिधवस्य-षट्खंडाधिपतेः,
पुरस्ताद्-अग्रतः, यद् रणचेष्टितं चकार-करोतिस्म, तदुच्चैः-महत्वाय, अस्यबाहुबलेः, बलवान्-सत्त्ववान्, अयं इत्येवंविधं यशो भविष्णु-भावि ।
६६. एतयोः । एतयोः-भरतबाहुबल्योः, समरतः-संग्रामतः, किलेति निश्चयेन,
नागवाजिरथपत्तिविनाश:-क्षयः, भावी-भविता। कयोरिव ? मत्तयोर्वनद्विपयोरिव कलहात्, पार्श्ववत्तितरुसंततिभंगः ।
६७. नागरैः । एष-भरतः, नागरैः-नगरवासिभिः लोकः, इति-पूर्वोक्तप्रकारेण,
वितर्कितः-विचारितः सन् अचलत्-चलतिस्म । किं विशिष्ट एषः ? कोशलापरिसरोपवनेषु-विनीतासमीपवनेषु, क्षिप्तचक्षुः-स्थापितदृष्टिः। कि विशिष्टेषु ? स्वर्वनात्-नन्दनवनाद्, अभ्यधिकविभ्रमभृत्सु-अतिशायिशोभाधारिषु । पुनः किं विशिष्ट एषः ? बलेन-कटकेन वा पौरुषेण युक्तः-सहितः ।
Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550