________________
पञ्जिका (सर्ग६)
४५१ १३. व्यमग० व्योमगैः-खेचरैरिति वरुणास्त्रवर्षणेन दृक्सरोरुहदृशां-आशांगनानां,
एतद् रजोम्बर-पांसुरूपं वस्त्रं, द्राक्-शीघ्र, चक्रिष-आकृष्टं । पुनः करिभिः' हस्तिभिः, आसां-दिगांगनानां, श्रुतिकीर्ण-कर्णतालविक्षिप्तं, नागजांबरं
सिन्दूररूपवस्त्रं, प्रत्यदायीव-प्रत्ययेतेस्मेव । १४. प्रक्षर० । गजराजरीये-प्रयातं । किं विशिष्टः गजराजैः ? प्रक्षरन्मदजल:
पतदानवारिभिः, पुनः किं विशिष्ट: ? जातरूपमयमण्डनकान्तः-स्वर्णाभरणशोभनैः, उत्प्रेक्षते-विद्युदंतरचरैः-तडिन्मध्यवर्तिभिर्मेघेरिव, किं विशिष्टः ? उन्नतत्त्वेन-प्रोत्तुंगतया परिचरंतीत्येवंशीला उन्नतत्त्वपरिचारिणस्ते। अत्र
वृत्ते भाकोक्तिरेव चिन्त्या। १५. राजलोंक० । भामिनीभिः-पौरवधूभी राजलोकनकृते-भरतावलोकनार्थं, समु
पेतं-समागतमत्र भावे क्तः । किं विशिष्टाभिर्भामिनीभिः ? अधिकत्वरिताभि:सत्वराभिः, पुनः किं विशिष्टाभिः ? फुल्लपद्मदलमानसशोभा-विकस्वरांभोजमानससरसीवरश्रियं, इताभिः-प्राप्ताभिः, काभिः, कृत्वा ? लोचनास्यकमलाभिः-नयनवदनश्रीभिः ।
१६. लीलय०। काचिद् रामा अनंत चराणां-विद्याधराणां, हास्य-हसनीयतां,
आपयत्-प्रापितवती। किं विशिष्टा काचित् ? ऊर्ध्वपदधःकृतवक्त्रा-ऊर्ध्वाहिन्यकृतमुखी, पुनः किं विशिष्टा काचित् ? अत्र-राजमार्गे, गवाक्षात् लीलयैव करणीशकरात्ताद्-हस्तिशुण्डादण्डगृहीता, पुनः किं विशिष्टा ? सैन्यवीक्षणपरा।
१७. कामिनी० । काचित् कामिनी करिवरेण-हस्तिना, बलविलोकनदाढर्यात
. . सैन्यालोकनतत्परत्वात्, उद्धृता-उत्पाटिता, करेण-हस्तेन, पुनः किं विशिष्टा ? . . . वल्लिवत् स्तनफलाकलितांगी कामिनां तदानीं-तस्मिन् सैन्यसंचारसमये,
मुदं-हर्ष, अदत्त-दत्तेस्म।
१८.. स्मेरव० । काचिद् बाला गजराजकराग्रे-हस्तिहस्ताग्रे, पद्मिनीव-कमलिनीव, .. राजतेस्म-दिदीपे । किं विशिष्टा ? चकितेक्षणं-भीतलोचनं यथा स्यात् तथा दृष्टा-विलोकिता, पुनः किं विशिष्टा ? स्मेरं-विकस्वरं, वक्त्रं-आननं, तदेव कमलं, तस्योपरि लोलंतः-चलंतः, लोचनम्रमराः तेषां विभ्रमः-शोभातिशयः, तेन वामा-मनोज्ञा।
१६. कुम्भिकु० । केचन युवानः कुंभिकुंभकुचयो:-द्विरदकुंभस्थलपयोधरयोरपि पुनः
उरुकरयोः-सक्थिहस्तिशुडयोः, साक्षात्-प्रत्यक्षतयोपमानं-तुल्यतां, लेभिरेप्राप्तवंतः। किं विशिष्टयोः ? मिथ:-परस्परं, मिलितयोः-संपृक्तयोरेव ।