________________
४५२
भरतबाहुबलिमहाकाव्यम्
हि-यतः, तादृशां - भरतसदृशानां, अवसरे - प्रस्तावे, किमनाप्यं - अलभ्यं, अपितु सर्वं सुलभमेवास्ति ।
२०. कापि म० । काचिद् बाला मत्तकारिणीश्वरभीत्या - मत्तद्विरदभयेन, कांतं भर्त्तारं एव निबिडं - बाढं यथा स्यात् तथा परिरेभे-आलिंगितवती । उत्प्रेक्षते - द्राक्शीघ्र, आंतरं - मध्यवत्त, भयं क्रष्टुं - निष्कासयितुमिव वक्षसि - हृदयस्थले, कामं—मन्मथं. संनिवेष्टुं-स्थापयितुमिव ।
२१. कंदुको०] । ताः - स्त्रियः, एवं अमुना प्रकारेण इभात् - गजात्, अपसत्र:दूरीबभूवुः । एवमिति किं ? अस्माभिर्यथाऽयं कंदुकः, किलेति निश्चयेन, करेण-हस्तेन, हन्यते । किं विशिष्ट : कंदुक: ? अनुकृतस्तनलक्ष्मीः - सदृशीकृतपयोधरश्रीः, तथैवास्माभिर्हस्तिनां गतिर्गमनमदा यि - जगृहे ।
२२. कुम्भिनां०। कुंभिनां - हस्तिनां उत्पतिष्णुकरशीकरवारैः - उत्पतनशील भुजदंडसंबंधिछटासन्दोहैः, अंबरं - गगनं, तारतारकितं - निर्मलमौक्तिकरूपताराढ्यमासीत्, कस्मिन् ? पांसुसंतमसेन - रजोंधकारेण, नीतं - प्रापितं यन्निशीथंअर्द्धरात्रः तस्मिन् । किं विशिष्टानां कुंभितां ? प्रसरदुच्छ, वसितानां - विस्तृतोच्छ्वासानां ।
२३. संचर० । संचरबल रजोनिकुरंबै: - गच्छत्सैन्य धूलिनिव है, जगदपि - विश्वमपि, संभ्रमाद् एतद् ईरयद् - इदं ब्रुवाणं, परितेने चक्रे । एतदिति कि ? भानुमान्सूर्य:, किमिति वितर्के, परशैलं - अस्ताचलं, इतः - प्राप्तः, किं विशिष्ट : ? चुंबितांबरपथैः- आश्लिष्टगगनैः ।
२४. भूधरो० । छत्रचक्रमहसां समुदायः एष समयः - अवसरो, दर्शः सूर्येन्दुसंगम एवाऽभवत् । कस्मात् ? शर्वरीदिवसनायकयोगात् - सूर्य चन्द्रमसोमिलनात् । किं कुर्वदुभिः ? भूधरोपरिपुरः - भरतस्योपरिष्टात् पुरस्तात् च प्रसरद्भिः - विस्तारं प्राप्नुवद्भिः ।
२५. एक एव० । गगनेलाचारिणां विद्याधरभूमिचराणां एक एव समय: - प्रस्तावः, रजसा - रेणुना कृत्वा, दिननिशांत रतर्क - दिवसरजन्यंतर विचारं, आततानकरोतिस्म । किं विशिष्टेन रजसा ? उरुविमानस्पर्शिना - बृहद्विमानावलंबिना ।
।
किं विशिष्टेन ?
अनिततमोरिपुधाम्ना-अप्राप्तदिनकरातपेन,
पुनः विमानांतरभावात् ।
२६. अंतरा० । गगनरत्नमहोभिः - सूर्यकिरणः, अंतरागतविमानततिः द्राक् - शीघ्र, पस्पृशे - स्पृश्यतेस्म । सैनिकशिरांसि - सैन्यवत्तभटोत्तमांगानि, समन्तात् सर्वतः