________________
पञ्जिका (सर्ग६)
४५३ नव पस्पृशिरे। किं विशिष्टः गगनरत्नमहोभिः ? पांसुपूरेण-धूलिनिकरण,
रचित:-कृतः, अंतरे-मध्ये, विघ्नो येषां, ते, तैः । २७. भारते० । पश्यतां-विलोकयतां, एष वितर्क:-विचारः, अभवद्-बभूव। किमिति
वितर्के, इयं वसुधा भारतेश्वरं ईक्षितुमिव, उच्चैः-अत्यर्थं गगनमारुरोह
आरूढवती । कुतः ? सैनिकोद्धतरजश्छलत:-सैन्योड्डापितधूलिदंभात्।। २८. भूचरा०। मनुष्यविद्याधरकटकसमूहैः अनेकमनोपि जगद्-विश्वं प्रभव
देकमनस्त्वं-जायमानैकहृदयत्वं, निर्ममे-विदधे । किं विशिष्ट: ? भूचराभ्रचरसैन्यवितानैः, रोदसीभरणे-द्यावाभूमीपरिपूरणे, कोविदः-विशेषज्ञः, चार:-गमनं, येषां, तानि, तैः ।
२६. व्योमग० । व्योमगैः-विद्याधरैः, क्षितिचराधिकमार्ग-भूचरातिरिक्तं पंथानं,
लंधितुं-अतिक्रमितुं न विबभूवे-न समर्थीभूतं । किं विशिष्टः व्योमगैः ? विमाननिविष्टः, पुनः किं विशिष्ट: ? मंदमंदगतिभिः, पुनः किं विशिष्टः ?
कौतुकानलसदृष्टिनिपातः-कुतूहलोद्यमितलोचनप्रचारैः । ३०. किंकिणी० । तत्-तस्माद्धेतोः, उभयोः-व्योमवर्त्मभूतलयोः, समता-तुल्यताऽभूत् ।
किंकिणीक्वणितकीर्णदिगन्तै:-क्षुद्रघंटिकारावपरितदिप्रान्तः, एतादृशैविमानैः व्योमवर्त्म-गगनपथो विरराज । च-पुनः, चक्रनादमुखरैः-रथांगध्वनितवाचालैः, एतादृशैः शतांगैः-स्यन्दनैर्भूतलं विरराज ।
३१. तं प्रयात० । काचित् सुरस्त्री-देवनारी, तं-भरतें, मौक्तिकैः-मुक्ताफलः,
अवचकार-संवर्द्धयामास । किं विशिष्टा सुरस्त्री ? अंबरं-आकाशं, गता-प्राप्ता, पुनः किं विशिष्टा ? गुणैः-रूपादिभिः, हृष्टा-प्रीता। किं कृत्वा ? प्रयान्तंप्रयाणं कुर्वाणं तं भरतं अवलोक्य-दृष्ट्वा । किं विशिष्ट: मौक्तिकः ? विकीर्णैः
विपर्यस्तैः, पृथक् पतितैः उत्प्रेक्षते-आराद्-दूरात्, भुवं-वसुधां, गतः-प्राप्तः, ... तारकैः-नक्षत्ररिव । . ३२. अक्षतैः । स भरतो गोपुर-नगरीद्वार, सपदि-सत्वरं, उपेतः-समागतवान् ।
किं विशिष्ट: स ? पौरवधूभिः-नागरिकनारीभिः, अक्षतैः-लाजैः, शुचितमैःअतिशयितधवलैः, अवकीर्णः-वर्द्धापितः । किं विशिष्टाभिः पौरवधूभिः ? अक्षतप्रियसुताभिः-अनाहतभञपत्याभिः, काभिः क इव ? वृष्टिभिगिरिरिव,
यथा वर्षाभिरंबुपृषद्भिः -वारिशीकरैः, गिरि:-पर्वतः, अवकीर्यते । ३३. आश्रितः । विबुधैः-देवैः पंडितर्वा इत्यतकि-व्यचारि। इतीति किं ? स ___ भरतः, सिंधुरत्न-सहस्रदेवताधिष्ठितं गजं, आश्रित:-स्थितः सन् याति-व्रजति।