________________
४५४
भरतबाहुबलिमहाकाव्यम् किलेति संभाव्यते, किं सुरराज:-इन्द्रः, हस्तिमल-ऐरावणमाश्रित इव । ईक्षणद्वयसहस्रविभेदात् नायं सुरराजः । एतस्य नेत्रद्वयं, वासवस्य नेत्रसहस्र, अयमेव भेदो नत्वन्यः।
३४. उर्वशी० । उर्वशी-स्वर्वेश्या, तं-भरतं, निपीय-दृष्ट्वा , तदा-तस्मिन् समये,
इति विममर्श-विचारयतिस्म । इतीति किं ? तु-पुनः, यत्पतिर्यस्या दयिताऽसौ भरतोस्ति, जगति-विश्वे, सा धन्यतमा-अतिशयितपुण्यवती। किं विशिष्टोऽसौ ? अधिकरूपभरश्री:-अतिरिक्तरूपातिशयलक्ष्मीकः, किं विशिष्टा उर्वशी ? गुणवशीकृतविश्वा-गुणैः रूपादिभिः, वशीकृतं विश्वं-जगत् यया, सा।
३५. रंभया० । रंभयाऽयं भरतः, इत्यचित्यतः-एवं विचार्यतः । वासवाद्-इन्द्रात्,
अधिकरूपविलासोऽस्ति । पुनरियं-एषा नगरी विनीता, नाकनाथनगराद्अमरावतीतोतिरिक्ता-अधिकतमा। किं विशिष्टया रंभया ? आश्रितनभोन्तरया।
३६. गोपुरं० । जातरू । मल्लिका० । स-भरतः, गोपुरं-नगरीद्वारं, ललंघे
अतिक्रान्तवान् । उपमीयते-अस्याः पुरः-नगर्याः, आनन-बदनमिव, कि विशिष्टं ? नीलरत्ननयनद्युतिरम्यं-नीलरलानि इन्द्रनीलान्येव नयेनानि, तेषां द्युतिः-कांतिः, तया रम्यं-मनोज्ञं । पुनः किं विशिष्टं ? उत्तरंग-पूरोलद्वारभागस्तदेव ततभालं-विशालललाटं तत्र चकासदरत्नतोरणरूपविशेषकस्य-तिलकस्य शोभा
यत्र, तत् उत्तरंगततभालचकासदरत्नतोरणविशेषकशोभं । ३७. पुनः किं विशिष्टं ? जातरूपमयी-स्वर्णरूपा या भित्तिरेव कपोलस्तस्य श्रीलक्ष्मी
स्तया सनाथा-सहिता या वलभी-छदिराधारः, सैव वरनासा-प्रधानघ्राणं यत्र, तत् । पुनः किं विशिष्टं ? नागदंता:-द्वारोपकरणविशेषाः, त एव लटभभ्रवः-वक्रभूभंगास्तैविशिष्टो-रुचिरः, यः श्रीविलासो यत्र, एतादृशाः किसलाः
पल्लवपुष्पादीनां तद्रूपमधरबिंब यत्र, तत् । ३८. पुनः किं० । मल्लिकाकुसुमकुड्मलानां लेखा-श्रोणिः, तद्वत् यो हास:-स्मितं,
तेन हारि-मनोज्ञं, पुनः किं० वि० ? सुभगैः स्पृहणीयं-कमनीयं, पुनः किं०
वि० ? कुमुदकुंदानां कलापैः-समूहैः, दन्तुरं-उन्नतदशनवत् । पुनः किं ? . तूर्यनादमुखरं-वाद्यनिर्घोषवाचालं । इति विशेषकार्थः ।
३६. सार्वभौ० । हे सार्वभौम !-चक्रवर्तिन् !, भवता-त्वया, ऋषभध्वजवंशः,
सर्वथैव स्पृहणीयः-अभिलषणीयः, केन क इव ? देवतावनीरुहा-कल्पद्रुमेण स्मेरुरिव । च-पुनः, कौस्तुभेन हरे:-विष्णोः , वक्षोह दयमिव ।