Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 485
________________ ४५२ भरतबाहुबलिमहाकाव्यम् हि-यतः, तादृशां - भरतसदृशानां, अवसरे - प्रस्तावे, किमनाप्यं - अलभ्यं, अपितु सर्वं सुलभमेवास्ति । २०. कापि म० । काचिद् बाला मत्तकारिणीश्वरभीत्या - मत्तद्विरदभयेन, कांतं भर्त्तारं एव निबिडं - बाढं यथा स्यात् तथा परिरेभे-आलिंगितवती । उत्प्रेक्षते - द्राक्शीघ्र, आंतरं - मध्यवत्त, भयं क्रष्टुं - निष्कासयितुमिव वक्षसि - हृदयस्थले, कामं—मन्मथं. संनिवेष्टुं-स्थापयितुमिव । २१. कंदुको०] । ताः - स्त्रियः, एवं अमुना प्रकारेण इभात् - गजात्, अपसत्र:दूरीबभूवुः । एवमिति किं ? अस्माभिर्यथाऽयं कंदुकः, किलेति निश्चयेन, करेण-हस्तेन, हन्यते । किं विशिष्ट : कंदुक: ? अनुकृतस्तनलक्ष्मीः - सदृशीकृतपयोधरश्रीः, तथैवास्माभिर्हस्तिनां गतिर्गमनमदा यि - जगृहे । २२. कुम्भिनां०। कुंभिनां - हस्तिनां उत्पतिष्णुकरशीकरवारैः - उत्पतनशील भुजदंडसंबंधिछटासन्दोहैः, अंबरं - गगनं, तारतारकितं - निर्मलमौक्तिकरूपताराढ्यमासीत्, कस्मिन् ? पांसुसंतमसेन - रजोंधकारेण, नीतं - प्रापितं यन्निशीथंअर्द्धरात्रः तस्मिन् । किं विशिष्टानां कुंभितां ? प्रसरदुच्छ, वसितानां - विस्तृतोच्छ्वासानां । २३. संचर० । संचरबल रजोनिकुरंबै: - गच्छत्सैन्य धूलिनिव है, जगदपि - विश्वमपि, संभ्रमाद् एतद् ईरयद् - इदं ब्रुवाणं, परितेने चक्रे । एतदिति कि ? भानुमान्सूर्य:, किमिति वितर्के, परशैलं - अस्ताचलं, इतः - प्राप्तः, किं विशिष्ट : ? चुंबितांबरपथैः- आश्लिष्टगगनैः । २४. भूधरो० । छत्रचक्रमहसां समुदायः एष समयः - अवसरो, दर्शः सूर्येन्दुसंगम एवाऽभवत् । कस्मात् ? शर्वरीदिवसनायकयोगात् - सूर्य चन्द्रमसोमिलनात् । किं कुर्वदुभिः ? भूधरोपरिपुरः - भरतस्योपरिष्टात् पुरस्तात् च प्रसरद्भिः - विस्तारं प्राप्नुवद्भिः । २५. एक एव० । गगनेलाचारिणां विद्याधरभूमिचराणां एक एव समय: - प्रस्तावः, रजसा - रेणुना कृत्वा, दिननिशांत रतर्क - दिवसरजन्यंतर विचारं, आततानकरोतिस्म । किं विशिष्टेन रजसा ? उरुविमानस्पर्शिना - बृहद्विमानावलंबिना । । किं विशिष्टेन ? अनिततमोरिपुधाम्ना-अप्राप्तदिनकरातपेन, पुनः विमानांतरभावात् । २६. अंतरा० । गगनरत्नमहोभिः - सूर्यकिरणः, अंतरागतविमानततिः द्राक् - शीघ्र, पस्पृशे - स्पृश्यतेस्म । सैनिकशिरांसि - सैन्यवत्तभटोत्तमांगानि, समन्तात् सर्वतः

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550