Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
भरतबाहुबलिमहाकाव्यम्
७६. इति न० । इति-उक्तप्रकारेण, सेनाधीश:-सेनानीरपि, नपतये-भरताय,
वचोभरं-वचनातिशयं, उदीर्य-कथयित्वा, असकृत्-पुनः पुनः, व्यरमतनिवर्त्ततेस्म । किं विशिष्टं वचोभरं ? रणे-संग्रामे, रतिः-रागः, तस्य रस:स्वादः, तस्योल्लास:-चिन्ताभिप्रायविशेषः, तस्योद्रेक:-आधिक्यं, तेनोद्भवंतः-उत्पद्यमानाः, पुलकांकुराः-रोमकंटकाः, यस्माद् असो, तं । असौ-7पोऽपि भरतो, विशिष्य-विशेषतया, तस्मै-सेनापतये, पुष्ट:-प्रीतः, हि-यतः, सेवकः पुण्योदयेन नृपतेर्मान्यो भवतीति त्रिभंगोन्वयः ।
इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे, .. ऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका।। नैपुण्यव्यवसायिपुण्यकुशलस्यास्यारविंदोद्गता,
या तस्यां नृपनीतिनिर्मितकथः सर्गश्चतुर्थोऽभवत् ॥ ... इति श्रीभरतबाहुबलिमहाकाव्ये पंजिकायामुत्साहोद्दीपनो नाम चतुर्थः सर्गः ।
पञ्चमः सर्ग:---
१. नपनि० । नपनियोगमवाप्य स बलाधिपः-सेनाधिपतिः सुषेणः,
चतुरं यथा भवति तथा चतुरंगचमूविधि-चतुःप्रकारसेनाविधि, रणाययुद्धाय, रचयतिस्म-कल्पयतिस्म किं विशिष्टं चतुरंगचमूविधि ? विनिर्मितं अहितदलं-शत्रुखंडनं येन, स, तं। किं विशिष्टः सेनानी: ? तदलंध्यनिदेशवान्भरताज्ञाकारकः।
२. करटि० । करटिभिः-गजैः, इमं नरवरं-भरतं, किल-निश्चयेन हेतुतः कुतोपि
कारणात, उपास्तु-सेवितुं, इतं-प्राप्तं । उत्प्रेक्षते-गिरिवरैरिव रैभरवाहिभिःकनकालंकारधारिभिः, किं विशिष्ट: ? रवरंजितवारिदै:-वारिदातिशायिध्वनिभिः ।
३. स तुर० । स-सेनापतिः, विविधैस्तुरगैर्मुमुदे । किं विशिष्ट: ? गुणवजवनैः
तुरगगुणसमूहगृहैः, हृदयरिव जवनैः-वेगवत्तरः, किं कुर्वद्भिः ? सुरहयंउच्चैश्रवसं, अवद्यतां रहयंत-त्यजंतं, अनुहरभिः-अनुकुर्वद्भिः । अगणेयतामितैः-प्राप्तः ।
४. अथ र० । च-पुनः, स एष-सेनाधिपतिः, चारदृक् सन्, रथेषु रथांगसनाथतां
चक्रांगसनाथतां, परिचचार-करोतिस्म किं कुर्वत्सु ? कुलवरं-गृहवरं,
Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550