________________
भरतबाहुबलिमहाकाव्यम्
७६. इति न० । इति-उक्तप्रकारेण, सेनाधीश:-सेनानीरपि, नपतये-भरताय,
वचोभरं-वचनातिशयं, उदीर्य-कथयित्वा, असकृत्-पुनः पुनः, व्यरमतनिवर्त्ततेस्म । किं विशिष्टं वचोभरं ? रणे-संग्रामे, रतिः-रागः, तस्य रस:स्वादः, तस्योल्लास:-चिन्ताभिप्रायविशेषः, तस्योद्रेक:-आधिक्यं, तेनोद्भवंतः-उत्पद्यमानाः, पुलकांकुराः-रोमकंटकाः, यस्माद् असो, तं । असौ-7पोऽपि भरतो, विशिष्य-विशेषतया, तस्मै-सेनापतये, पुष्ट:-प्रीतः, हि-यतः, सेवकः पुण्योदयेन नृपतेर्मान्यो भवतीति त्रिभंगोन्वयः ।
इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे, .. ऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका।। नैपुण्यव्यवसायिपुण्यकुशलस्यास्यारविंदोद्गता,
या तस्यां नृपनीतिनिर्मितकथः सर्गश्चतुर्थोऽभवत् ॥ ... इति श्रीभरतबाहुबलिमहाकाव्ये पंजिकायामुत्साहोद्दीपनो नाम चतुर्थः सर्गः ।
पञ्चमः सर्ग:---
१. नपनि० । नपनियोगमवाप्य स बलाधिपः-सेनाधिपतिः सुषेणः,
चतुरं यथा भवति तथा चतुरंगचमूविधि-चतुःप्रकारसेनाविधि, रणाययुद्धाय, रचयतिस्म-कल्पयतिस्म किं विशिष्टं चतुरंगचमूविधि ? विनिर्मितं अहितदलं-शत्रुखंडनं येन, स, तं। किं विशिष्टः सेनानी: ? तदलंध्यनिदेशवान्भरताज्ञाकारकः।
२. करटि० । करटिभिः-गजैः, इमं नरवरं-भरतं, किल-निश्चयेन हेतुतः कुतोपि
कारणात, उपास्तु-सेवितुं, इतं-प्राप्तं । उत्प्रेक्षते-गिरिवरैरिव रैभरवाहिभिःकनकालंकारधारिभिः, किं विशिष्ट: ? रवरंजितवारिदै:-वारिदातिशायिध्वनिभिः ।
३. स तुर० । स-सेनापतिः, विविधैस्तुरगैर्मुमुदे । किं विशिष्ट: ? गुणवजवनैः
तुरगगुणसमूहगृहैः, हृदयरिव जवनैः-वेगवत्तरः, किं कुर्वद्भिः ? सुरहयंउच्चैश्रवसं, अवद्यतां रहयंत-त्यजंतं, अनुहरभिः-अनुकुर्वद्भिः । अगणेयतामितैः-प्राप्तः ।
४. अथ र० । च-पुनः, स एष-सेनाधिपतिः, चारदृक् सन्, रथेषु रथांगसनाथतां
चक्रांगसनाथतां, परिचचार-करोतिस्म किं कुर्वत्सु ? कुलवरं-गृहवरं,