Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 471
________________ ४३८ भरतबाहुबलि महाकाव्यम् स्फुटविलोक्य मानतटांत रं- प्रकटदृश्यमानतीरांतरं किं कुर्वत् ? प्रमदयत्- हर्ष कुर्वत्, पुनः किं कुर्वत् ? नलिनीदलैः मदयत्-मदं कुर्वत् । १ विलसि० । हे गवेन्द्र ! - क्षितीश !, व्रजकानने- गोवने, गवेन्द्रविनोदितैः - गोपालप्रेरितैः, वृषभैः - महोक्षैः, इह - अस्यां शरदि, किं न विलसितं - न क्रीडितं ? अपि तु क्रीडितमेव । किं विशिष्टैर्वृषभैः ? अतुलसंमदैः - बहुहर्षेः पुनः किं विशिष्ट - वृषभैः ? भैरववासितैः - वृषाणामन्यदृषभाणां भयंकरं वासितं येषां तैः I १३. अतिवि० । ऋतुरपि - शरदपि, अपरया - अन्यया, श्रिया - लक्ष्म्या, नृपं चक्रिणं, अमूमुदत्-मोदयामास । किं० ? अतिविकस्वरकाशपरिस्फुरच्चमरया । किं विशिष्टं राजानं ? अमरयाचितसेवनं । पुनः किं विशिष्टया श्रिया ? अब्जदलातपत्रपरया - कमलदल छत्रयामया । १४. सममि० । हे इलेश्वर ! सितरोचिषः - चन्द्रस्य, प्रतिपत्तिथेः सकलया - संपूर्णया, कलया समं–सार्द्धं, तव जन्मतः, अन्मलया - निर्मलया लक्ष्म्या संप्रति दीप्यते । किं विशिष्टया कलया ? पृथुतमंप्रथया - गुरुतरख्यात्या । १५. किल भ० । हे नृप ! किल इति निश्चयेन, भवान् उल्लसद्विनयया यया जनतया न उररीकृतः - न स्वीकृतः । किं विशिष्टया जनतया ? अभ्युदयद्भिया - प्रादुर्भवदुभयया, भवदनंगीकारिणी प्रायोरिपोर्जनतानतया - कुंचितया, तया जनतया त्वमिव एष ऋतुर्निषेव्यते - पर्युपास्यते । कथं ? कलितोत्सवं । १६. शरदि० । हे विहितसज्जन ! - कृतसामग्रीक ! युधे शरदि पंकभरा मुदिरेभ्यः विवर्द्धनात्–मेघध्वनिविच्छेदात्, न मुमुदिरे - न जहषुः । भवतु - विद्यमानः, क्षयःराजयक्ष्मा, येषां ते, प्रायेण क्षयरोगी शुष्यति, तद्वत्पंका अपि शोषं गताः, मेघाऽल्पीयस्त्वात् । स एव सज्जनो य उपकृतापदि तुदते - व्यथते । अत्र उपकर्त्ता मेघः । १७. तव स० । हे नरेश्वर ! तव सभा इव वनराजि:, अराजत - अशोभत । किं विशिष्टा सभा वनराजिश्च ? सुमन श्रिया - कुसुमलक्ष्म्या, तरुणया - रक्तया, सुंदरा - मनोज्ञा । सभार्थे सुमनसो देवाः पंडिताश्च । पुनः किं विशिष्टा ? वरसंचरन्नवनरा-वराः- प्रधानाः, संचरंतो नवास्तरुणा नरा यस्यां सा । १८. निववृ० । हे अरालमतिद्विषन् ! - हे वक्रमतिवैरिन् ! शिखिभिः - मयूरैः, सततोच्छलत्कलमरालं-सततमुच्छलंत: कलमरालाः - कलहंसा:, यस्मिन्, असो, तं । शरत्समयं विलोक्य, निववृते - निवृत्तं । किं विशिष्टं ? घनाघनगमं -

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550