Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४३६
घनाघनाः मेघाः, तेषां गमः - नाशः यस्मिन्, असो, तं । किं० वि० ? नगमंजुकलस्वनैः–नगाः–पर्वताः वृक्षाश्च तेषु मंजु - मनोज्ञं, कलः - गंभीरो ध्वनिः येषां, ते, तैः । '
पञ्जिका (सर्ग ५)
१६. इह भ० । इह - अस्यां शरदि भवानिव तरुततिरस्ति, विवर्द्धभिः सुरभिभि:सुवासिभिः प्रसवः - पुष्पैः पत्रैश्च, नवैः - तरुणैः प्रसरत्फलसंततिः - प्रसरती फलानां संततिर्यस्या वा । किं विशिष्टा तरुततिः ? रुततीव्रवयोगणा - रुतेनकूजितेन, तीव्रा - उत्कटा, वयोगणाः - पक्षिसमूहाः यस्यां सा । नोपमानं लिंगव्यत्ययतां दूषयति । यदाह मैषधकारः - 'ब्रह्मव चेतांसि यतव्रतानां ।'
२०. धनुर० । हे अनुत्तरधीः, हे ताचय ! तां - लक्ष्मी चिनोतीति ताचयः, तस्यामंत्रणं त्वं करपंकजे धनुश्चापं, रचय - कुरु । किं विशिष्टं ? द्विषां तापकरं, उत्प्रेक्षतेतव भयात्, गोपतिना - वासवेन हृतं शरदींद्रधनुरभावः स्यात् । त्वं किं ? • वसुधाधिपचक्षुषां नृपनेत्राणां नवसुधा - नवामृतं ।
२१. सपदि । हे चितरङ्ग ! - हे पुष्टीकृत रंग !, सरिज्जलं च - पुनः, तव द्विषां गूथपथं - हृदयं, गवि - पृथिव्यां भियां पदं कलय । किं विशिष्टं सरिज्जलं ? सपदि - तत्कालं, पीतनदीरमणोदयात्-अगस्ते रुदयात्, शुचितरं - अतिविशदं । किं विशिष्टस्य तव ? विपदंतकृतः - आपत्क्षयकारकस्य ।
२२. कलम० । हे चक्रभृत् !, कलमगोपवशाः - शालिगोप्यः, किल - निश्चयेन, लयशोभनं -लयो गीतिविश्रामविशेषस्तेन शोभनं - सुन्दरं यथा भवति तथा, उज्जगुः-उज्जयंतिस्म । काभिः ? परभृतानिभृतस्वरगीतिभिः । किं विशिष्टं यशः ? शुचिः - पवित्रा, रमा - शोभा यस्य, तत्, पुनः किं विशिष्टं ? चिरमंगलकारणम्. ।
२३. गिर इ० । हे क्षितिराज । तव गिर इव इक्षवो मधुराशिसितारसात् - मधुशर्करा - रसादतिमधुरा - अतिम्रिष्टा, सतां मनांसि व्यवहरति - आकृषंति । कथं ? मुहुः । किं विशिष्टा गिरः इक्षवश्च ? रसमयाः - रसाः शृंगारादयस्तन्मय्यो गिरः, कथं ? समया - समीपे, काः नगरीभुवः । समयायोगे द्वितीया चिन्त्या ।
२४. प्रसर० । हे अरिमलोदयवजित ! - हे वैरिपापोदयोज्झित !, पवनेरितवत्तयावायुप्रेरितवत्तया, उपवने अपि पुनर्भवदानने, श्वसितगन्धवहः – श्वासवातः, इह - अस्यां शरदि, वने - पानीये, कलमोल्लसत्परिमलः - आमोदः, प्रसरति, कलमाः प्रायेण पानीये भवंति ।
Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550