Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४४४
... भरतबाहुबलिमहाकाव्यम्
५३. ;षड्ऋतु० । किं लक्षणे वने ? षड्ऋतुभूरुहसंपदमाश्रिते-सर्वर्तुवृक्षश्रियमाश्रिते।
किं विशिष्टां षड्ऋतुभूरुहसंपदं ? समहिता-सर्वहितां, च-पुनः, वियोगिनां अहितां-वैरिणी, पुनः किं विशिष्टां ? कामिहद्दितविपल्लवपल्लवराजिनी-कामिचित्तखंडितापल्लेशपल्लवराजिनीं। पुनः किं विशिष्टे वने ?
फलपलाशसुमांचिनि। ५४. विधृतः । पुनः किं विशिष्टे वने ? विधृतवागुरवागुरिकावलीविगतविप्रिय
विप्रियभूरुहे-विधृतवागुरवागुरिकावलिः विगतं - विप्रियमपराधो व्यापादनलक्षणो येभ्यस्ते एतादृशा वयः-पक्षिणस्तेषां प्रिया भूरुहा:-वृक्षाः यस्मिन् तत्, तस्मिन् । वने किं कारयति ? रवरागविवद्धिका:-रवेण-शब्देन, राग-प्रेम, विवर्द्धयंतीति रवरागविवद्विकाः, स्वरवरा:-स्वरप्रधानाः, परभृताः
कोकिलाः, स्फुट अपि-पुनर्, मोदयति-आल्हादयति। ५५. विरहिः । वने किं कुर्वति ? विरहिणां कुसुममार्गणपोडनं-कामबाणव्यथनं,
प्रतिवासरं ददति-प्रयच्छति । अपि-पुनरर्थे, तदन्यविलासिनां-अवियोगिनां, गलितविप्रियया-गलितागसा, प्नियया-वल्लभया, सम-सार्धं, इह-अस्यां शरदि, मुदं-हर्ष, ददति। . . .
५६. पटकु० । हे रुचिरकानन !-चारुमस्तक !, तव योषितां विसरैः-समूहै:,
इतः-नगरतः, बहिः पटकुटी: परिताड्य, काननसत्तमे-वनवरे, निवत्स्यतेस्थास्यते । किं विशिष्टे काननसत्तमे ? अगरतोरुविहंगमे-अगेसु-वृक्षेषु, रताःआसक्ताः, उरवो-बृहत्तमाः, निर्भीकत्वात्, विहंगमाः-पक्षिण: यत्र, तस्मिन् । इति कलापकव्याख्यानं ।
५७. इति त० । स कंचुकिनायको मुदमवाप्य अविशरणं-अक्षयं, शरणं-गृहं, निजं
स्वकीयं, आययौ-आगतवान् । कस्मिन् सति ? इति-उक्तप्रकारेण, अहिभृतावनिबाहुना-अहिः-शेषोहिः तद्वत् भृता-धृता अवनिर्येन, असौ अहिभृतावनिः, एवंविधो बाहुर्यस्य, असौ, तेन । महीभृता-राज्ञा वा । हि-निश्चयेन, तदुक्तिविधौ उररीकृते सति-आमिति कथिते सति।
५८. इति न० । अथेत्यनन्तरं, नप: सुषेणमिति उपादिशत् । इतीति किं ? हे
बलविरोचन !-ध्वजिनीरवे !, चेद्-यदि, तव बहलीशितुराहवं-बाहुबलेः संग्राम, कलयितुं-ज्ञातुं, रोचनं-अभिलाषोऽस्ति, तदा त्वं अमर्त्यकान्-देवान्,
तदात्वं-तत्कालं, अव-प्रीणय । उक्तं रघुकाव्ये-न मामवति सद्वीपा। ५६. तदि च० । हे द्विषत्कृतपराजय !-वैरिकृतविजय-!, तदि-तदा, त्वं
चतुभिर्बलैरलयतमः-अनुलंघ्यतमः, राजयसे-दीपयसे । हे अकुरुते !-हे
Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550