Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४४३
भरतबाहुबलिमहाकाव्यम् _ विधत्तेस्म । कैः ? विचिकिलाभिनवप्रसवोच्चयैः-मालतीनवसमसमहै:, किं विशिष्टैः ? सुमनसां मनसां प्रमदप्रदः-देवचित्तहर्षदैः, चक्रवत्तिस्त्री देवाधि
ष्ठिता भवतीत्यागमः । ४०. इति वि० । हे राजन् ! तव सुदृशः पश्यतो मम मुदमदुः-हर्ष ददतिस्म । का
इव ? हरिवधूरिव-वासवस्त्रिय इव, धूतसुरालयाः-त्यक्तस्वर्गाः, भुवमागता इत्यर्थः । पुनः किं विशिष्टाः ? इति-उक्तप्रकारेण, विभूषणभूषितभूघनाःआभरणराजितांग्यः । पुनः किं विशिष्टा: ? दमदुर्द्धरदुर्लभाः .दमेन-दांत्या, दुर्द्धरा:-दुःसहाः, अर्थान् मुनयस्तैर्दुर्लभाः-दुःप्रापाः । प्रायेण महातपस्विनःचक्रवर्तित्वं प्राप्नुवंतीत्यागमः ।
४१. तव व० । हे जगतीश !-हे पृथिवीपते !, तव अनुत्तरदृष्टिभिः-मनोज्ञनेत्राभिः,
वधूभिः त्रिजगती चमत्कृता-विस्मापिता, अतः-हेतोरिह-अस्मिन् जगति, अनघरूपतया-निर्मलरूपत्वेन, सुकृतिभिः कृतिभिश्च-पुण्यवभिः पंडितैश्च,
ता विशिष्य-विशेषमाधाय, ईरिताः-उक्ताः। ४२. प्रथिति० । हे राजन् ! हि-निश्चयेन, सुदृशों ऽगना, इति धिया-इति बुध्या,
अंगपिधित्सया-अंगाच्छादनेच्छ्या, उपरितः-उपरिष्टात्, परित:-सर्वतः, सिचय-वस्त्रं, उपलक्षणादुत्तरीयं, न्यधु:-न्यस्यंतिस्म । इतीति किं ? योत्र नलिनीनिचये अधिपतया-प्रभुतया, प्रथितिमान् नलिनीनिचयाधिपः सूर्यः, स
पतयालुकरो मास्तु-पतिष्णुकरी मा भूयात् । यतोऽसूर्यपश्या राजदारा। ४३. रतिरधीश ! ० । हे अधीश !, हे नयार्णव !-न्यायांभोधे ! हे नतरोपितसौहृद !
नताः-नतिकारिणस्तेषु रोपितं-न्यस्तं, सौहृदं-मैत्र्यं येन, असौ, तस्यामन्त्रणं । कयाचित् सरसिजाननया-कमलवदनया, भवता समं वनतरोः पुष्पचये किमपि रति भीप्स्यतेऽपितु अभीप्स्यते एव वा अभिलष्यते एव ।
४४. सुभग ! ० । हे सुभगराज ! कयाचन कान्तया भवता सह मगवर:-गिरिवरः,
अलिनीमलिनीकृतकुड्मलैः-भ्रमरीम्लानीकृतमुकुलैः रन्तुं किं नापेक्ष्यते-न वांछति ? अपितु वांछत्येव । किं विशिष्टो नगवरः ? अगवरोद्धतनीडज:तरुवरोत्कटविहंगमः।
४५. त्वदव० । हे हृतमत्सरव्यसनिदेश !-हृतो मत्सरव्यसनिनां देशो येन, असौ,
तस्यामंत्रणं। हे क्रमनमज्जन !-हे क्रमनमन्नरपत्ते !, तव निदेशत:-आज्ञात एव कापि त्वदवरोधवधूः त्वया समं, अंभसि-पानीये, मज्जनं-स्नानं जलावगाहलक्षणं झटिति-सत्वरं, वांछति ।
Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550