Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग४) .
४३३ दुर्नयिनं-दुर्नयकारिणं, स्वजनं-बन्धु, विवर्द्धयेत्-वृद्धि नयेत् । विकृतः-विकारं गतः, व्याधिः-गदः, किं गुणाय अलं-समर्थः स्यात् ? किं कुर्वन् ? विग्रहान्तरेशरीरमध्ये, निवसन्नपि-तिष्ठन्नपि ।
५८. नपतिः । हे राजन् ! सचिवाद्या:-अमात्यमुख्या, अपि नृपतिर्न सखा-राजा
न मित्रमिति वाक्यतः-नीतिवचनात्, ध्रुवं-निश्चितं, बिभ्यति-भयमाप्नुवन्ति । ' के इव ? गजा इव। यथा दवधूमध्वजतः-दवाग्नेः, यथा राजा बिभ्यति ।
किं विशिष्टाद्दवघूमध्वजतः ? पृथुलज्वलदुग्रतेजसः विपुलोद्दीप्यमानतीक्ष्णमहसः । ५६. बहवो० । हे राजन् । महीभुजा-राज्ञा, तेषु स्वयं-आत्मना, गतशंकसंस्तव:
निःशंकपरिचयः, न हि प्रविधेयः-न कर्त्तव्यः, भुवस्तले बहवोऽनेके, नृपसंपर्थिन:-राज्यश्रीकामुकाः सन्ति । च-पुनः, खला:-दुर्जनाः, अपि बहवः सन्ति ।
६०. चकते। हे राजन् ! यो राजा, प्रतिपक्षलक्ष्यतः-वैरिशतसहस्रात्, न हि
चकते-न बिभेति । क इव ? केशरीव । यथा केसरी-सिंहः, गजयूथात्-द्विरदवृन्दात् न चकते। हि-निश्चयेन, स राजा राज्यं परिभुक्ते-पालयति । कि विशिष्ट: असौ ? अखंडविक्रमः-संपूर्णपराक्रमः । हि-यतः, अभयः-भयरहितः, श्रियां-लक्ष्मीणां, पदं-स्थानं । इति चतुभंगोन्वयः ।
६१. अबलो० । हे राजन् ! महीभुजा-राज्ञा, रिपु:-शत्रुः, हृदये-मनसि, शंकुरिव
कीलक इव, अभिमन्यतां-विज्ञायतां । किं विशिष्टो रिपुः ? अबलोपि-बलरहितोऽपि, कुंजराशनांकुरलेश:-प्लक्षप्ररोहलवः, किं विहारभित्-प्रासादपातकः, न हि स्यात् ? किं कुर्वन् ? उदयन्नपि-उद्गच्छन्नपि । .
६२. न पृथक् । हे राजन् ! क्षितीश्वर:-भूमिपालः, दैन्यभरात्-दीनतातिशयात्,
पृथक्ज़नवद्-इतरलोक इव, दयालुतां न दधते-न धारयति । दधि धारणे भ्वादिः । जनाः-लोकाः, रयाद्-वेगाद्, इमं राजानमवजानन्ति-अवगणयन्ति । कस्माद् ? इत्युदीरणाद्-इति कथनाद् । इतीति किं ? सदयः-दयावानयं भूपः, कंचिदपि न मारयति । इति त्रिभंगोन्वयः ।
६३. वसुधा० । हे राजन् ! वसुधाधिपतेः-भूपस्य, वचःशरा:-वचनबाणाः, यैः
वैरिभूपालः उपलीभूय-पाषाणी भूत्वा (भूय ?) नोरीकृता:-नांगीकृताः, तत्-तस्मात् कारणात्, नृपः-राजा, इह-अस्मिन् शत्रौ पाषाणीभूते घनटंकीभवति-दृढपाषाणदारको भवति । तेषु-शत्रुषु, मृदुता-मार्दवं, न हि सांप्रतं-न युक्तमिति त्रिभंगोन्वयः।
Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550