Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४२६
कः पुमान् सुधामयं निलयं - सौधमित्यर्थः । घूमभरेण कश्मलं - मलिनं, कुरुते - विदधाति ।
पञ्जिका (सर्ग ४)
२६. अजिते० । बांधवे जितेप्यजितेऽपीति मम वाच्यं वचनीयता, भूतले भवति । भरतेशः -षट्खंडाधिपतिः, बंधुविग्रहं - भ्रातृकलहमकृत - कृतवान् । किं विशिष्टो भरतेशः ? कलिताखिलभूमिभृन्नयः - परिज्ञातसर्वराजनयः ।
३०. इति वा० । सुषेण सैन्यसट् - सुषेण अभ्येत्य - आगत्य, भूविभोः - भरतस्य तिष्ठतिस्म । क इव ? शिष्य इव ।
,
नामा सेनानीः, सहस्रदेवताऽधिष्ठितः, इति वादिन एव पुरतः - अग्रतः, आस्तेयथांतेवासी सद्गुरोः पुरतः तिष्ठति । किं विशिष्ट: ? करचुंबितभालपट्टिकः, पुनः किं विशिष्टः ? समदः - सगर्वः, शिष्यपक्षे - सहर्षः ।
३१. मगध० । हे राजन् ! प्रथमं तावत् मगधाः - मंगलपाठकास्तेषां ध्वनिः - निर्घोषः, तेन मिश्रो यो मन्मथध्वजनादः–तूर्यस्वनः, निषिध्यतां - निवार्यतां । किं विशिष्टः ? चमरांचितवारवर्णिनीनां चामरसंयुतवारस्त्रीणां, करयुक्कंकणसंरवेण-करकलितकंकणध्वनिना, उद्धतः -उद्दामः ।
३२. अथ भा० । अथ - अनंतरं, हे भारतवासुव ! - हे भरतक्षेत्राधीश !, त्वं मे - मम गिरि - भारत्यां, श्रुती - कर्णौ, विनिधेहि - स्थापय । किं विशिष्टायां गिरि ? मंत्ररसैकस दुद्मनि - आलोचनरसैकवसतौ । क इव ? गिरिरिव । यथा पर्वतः स्वकन्यकें—–नद्यौ, सारस्वततीरसंमुखे - समुद्रसंबंधितटाभिमुखे विनिदधाति ।
विनिवेदयितुं - ज्ञापयितुं
३३. त्वयि दि० । हे प्रभो ! त्वयि दिग्विजयोद्यते सति कैश्चन भूपालैः बलं तव - भवतः, इति हेतोश्चापचापलं - कोदंडचपलता, विदधे - क्रियते स्म । इतीति किं ? अयं राजा नोऽस्मान्, स्वसेविनः - निजसेवकान् कृत्वां रक्षति ।
३४. पतिप० । हे राजन् ! यदा भवता - त्वया, प्रतिपक्षाः - शत्रवस्त एव वनद्रुमाः, तेषां अवलिः - श्र ेणी, तस्या परिवाहाय -ज्वालनाय, दवायितं - वनवह्नीयितं, तदा मया पवनायितं - वायुवदाचरितं । तदनु- तदनंतरं कोपि - प्रतिपक्षः, स्थातुमलं समर्थो नाभून्नासीत् ।
३५. रिपुवं० । हे नृपोत्तम ! तवाग्रतो - भवतः पुरस्तात्, अहं रिपुवंशकृते - वैरिवंशछेदाय, परशुः - कुठारः, अभूवमासं । अरुणो - गरुडाग्रजः, समुदेष्यतः - उदयं प्राप्स्यतः, रवेः अग्रे–पुरस्तमोहृते - ध्वान्तहरणाय किं न भवेत् ?
Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550