Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 711
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। जाने। नमति शिवम् / स्मृत्वास्मृत्वा / पायंपायम् / भोजभोजम् / श्रावंश्रावम् / 'चिण्णमुलो:- (सू 2762) इति णमुल्परे णौ वा दीर्घः / गामंगामम् / गमंगमम् / ‘विभाषा चिण्णमुलो:' (सू 2765) इति नुम्वा / लम्भंलम्भम् / लाभलाभम् / व्यवस्थितविभाषयोपसृष्टस्य नित्यं नुम् / प्रलम्भंप्रलम्भम् / ‘जाग्रोऽविचिण्णल्-' (सू 2480) इति गुणः / जागरंजागरम् / ण्यन्तस्याप्येवम् / __ 3344 / न यद्यनाकाङ्के / (3-4-23) यच्छब्द उपपदे पूर्वकाले यत्प्राप्तं तन्न, यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षति चेत् / यदयं भुङ्क्ते ततः पठति / इह क्त्वाणमुलौ न / 'अनाकाङ्के' किम् / यदयं भुक्त्वा व्रजति ततोऽधीते / 3345 / विभाषाऽग्रेप्रथमपूर्वेषु / (3-4-24) आभीक्ष्ण्य इति नानुवर्तते / एपूपपदेषु समानकर्तृकयोः पूर्वकाले पक्षेऽपि क्वाविधौ वाऽसरूपवचनस्य वाऽसरूपसूत्रभाष्ये प्रपञ्चितत्वात् / तथापि ‘विभाषाग्रे प्रथम' इति सूत्र उभयोर्विधानाय चकारः / तत्र हि अग्रेभोजं व्रजति देवदत्तः अग्रे भुक्ता इत्यादौ देवदत्तकर्तृकभोजने यज्ञदत्तादिकर्तृकभोजनापेक्षया पूर्वकालत्वमग्रादिशब्देन बोध्यते, न तु व्रजनादिक्रियापेक्षया पूर्वकालत्वम् / ततश्च 'समानकर्तृकयोः' इति त्वाप्रत्ययस्य तत्र न प्रसक्तिः / नापि 'विभाषाने' इत्यनेन आभीक्ष्ण्ये तत्राप्राप्तविधिरिति युज्यते / आभीक्ष्ण्ये पूर्वविप्रतिषेधेन 'आभीक्ष्ण्ये णमुल् च' इत्यस्यैव प्रवृत्तेरिष्टत्वादिति शब्देन्दुशेखरे विस्तरः / द्वित्वमिति // 'नित्यवीप्सयोः' इत्यनेनेति शेषः / स्मृत्वास्मृत्वेति // नमति शिवम् इत्यनुषज्यते / पायंपायमिति // 'आतो युक् चिकृतोः' इति युक् / वा दीर्घ इति // गमेय॑न्ताण्णमुलि ‘मितां ह्रस्वः' इति ह्रस्वे कृते चिण्णमुलोः' इति दीर्घविकल्प इत्यर्थः / व्यवस्थितेति // व्याख्या नादिति भावः / उपसृष्टस्येति // उपसर्गपूर्वस्येत्यर्थः / जागृधातोर्णमुलि वृद्धिमाशङ्कय आह / जाग्र इति // ण्यन्तस्याप्येवमिति // जागृधातोर्णी वृद्धिं बाधित्वा 'जाग्रोऽविचिण्णल्डित्सु' इति गुणे णिलोपे जागरमित्येव रूपमिति भावः / न यद्यनाकाङ्के / / यत्प्राप्तमिति // वा णमुल् चैत्यर्थः / यत्रेति // यस्मिन्वाक्ये पूर्वोत्तरकालिकक्रियापदे स्तः तद्वाक्यं वाक्यान्तरं नाकाङ्क्षति चेदित्यर्थः / पूर्वोत्तरकालिकक्रियापदद्वययुक्तं वाक्यं वाक्यान्तरं नाकाङ्कति चेत् इति यावत् / यदयमिति // यदित्यव्ययम् / यदायं भुङ्क्ते ततः परं पठतीत्यर्थः / इदमेकं वाक्यं भुजिपठिक्रियापदद्वययुक्तं न वाक्यान्तरमाकाश्तीति भावः / यदयं भुक्त्वा व्रजतीति // भुजिवजिक्रियापदद्वययुक्तमिदं वाक्यम् ततः अधीत इति वाक्यान्तरमाकाङ्क्षति नात्रायं निषेध इति भावः / विभाषाग्रे || अग्रे, प्रथम, पूर्व, एषां द्वन्द्वः / अग्रे इत्यव्ययम् / एदन्तं वा निपातनात् / नानुवर्तते इति // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803