Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 743
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 741 (1-2-39) / स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् / 'इमं में गङ्गे यमुने सरस्वति' // 3669 / उदात्तस्वरितपरस्य सन्नतरः (1.2.40) / उदात्तखरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् / 'सरस्वति शुद्रि' / 'व्यचक्षय॒त्स्वः' / 'तस्य परमानेडितम्' (सू 83) // 3670 / अनुदात्तं च (8-1-3) / द्विरुक्तस्य परं रूपमनुदात्तं स्यात् / 'दिवे दिवे' // इति साधारणस्वराः / 3671 / धातोः (6-1-162) / अन्त उदात्तः स्यात् / ‘गोपायत नः / 'असि सत्यः' // 3672 / स्वपादिहिंसामच्यनिटि (6-1-188) / स्वपादीनां हिंसेश्वानिव्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् / स्वपादिरदाद्यन्तर्गणः / स्वपन्ति / श्वसन्ति / हिंसन्ति / पक्षे प्रत्ययस्वरेण मध्योदात्तता / 'डित्येवेष्यते'। नेह / स्वपानि / हिनसानि // 3673 / अभ्यस्तानामादिः (6-1-189) / अनिट्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः / 'ये ददति प्रिया वसु' परत्वाच्चित्स्वरमयं बाधते / 'दधाना इन्द्रे' // 3674 / अनुदात्ते च (6-1-190) / अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः / 'दधासि रत्नं द्रविणं च दाशुषे' // 3675 / भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्व पिति (6-1-192) / भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् / 'यो'ऽग्निहोत्रं जुहोति' / 'ममत्तु नः परिज्मा' / 'माता यट्टीरं दधनत्' जागर्षि त्वम् // 3676 / लिति (6-1-193) / प्रत्ययात्पूर्वमुदात्तम् / चिकीर्षकः // 3677 / आदिणमुल्यन्यतरस्याम् (6-1-194) / अभ्यस्तानामादिरुदात्तो वा णसुलि परे / लोलूयं लोलूयम् / पक्षे लित्स्वरः / / 3678 / अचः कर्तृयकि (6-1-195) / उपदेशेऽजन्तानां कर्तृयकि पर आदिरुदात्तो वा / लूयते केदारः स्वयमेव // 3679 / चड्यन्यतरस्याम् (6-1-218) / चङन्ते धातावुपोत्तममुदात्तं वा / ‘मा हि चीकरताम्' / धात्वकार उदात्तः / पक्षान्तरे चडुदात्तः // इति धातुस्वराः। 3680 / कर्षात्वतो घोऽन्त उदात्तः (6 1-159) / कर्षतेर्धातोराकारवतश्च धनन्तस्यान्त उदात्तः स्यात् / कर्षः / शपा निर्देशात्तुदादेराद्युदात्त एव / कर्षः / पाकः // 3681 / उञ्छादीनां च (6.1-160) / अन्त उदात्तः स्यात् / उञ्छादिषु युगशब्दो घान्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च / 'वैश्वानरः कुशिकेभिर्युगे युगे' / अन्यत्र 'योगे योगे तवस्तरम्' / भक्षशब्दो घअन्तः / 'गावः सोम॑स्य प्रथमस्यं भक्षः' / उत्तमशश्वत्तमावपि / 'उदुत्तमं वरुण' / 'शश्वत्तममीळते' // 3682 / चतुरः शसि (6-1-167) / चतुरोऽन्त उदात्तः शसि परे / 'चतुरः कल्पयन्तः' / अचि र:-' (सू 299) इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह / चतस्रः पश्य' 'चतेरुरन्'। नित्त्वादाद्युदात्तता // 3683 / झल्युपोत्तमम् (6.1-180) / षट्त्रिचतुभ्यॊ या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं 1. नैतद्भाष्ये दृष्टम्-इति शेखरकृत् / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803