Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 766
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 764 सिद्धान्तकौमुद्याम् नानुदात्तम् / किं द्विजः पचत्याहोखिद्गच्छति / 'क्रिया-' इति किम् / साधनप्रश्ने मा भूत् / भकं पचत्यपूपान्वा / 'प्रश्ने' किम् / किं पठति / 'क्षेपोऽयम् / 'अनुपसर्गम्' किम् / किं प्रपचति उत प्रकरोति / 'अप्रतिषिद्धम् ' किम् / किं किं द्विजो न पचति // 3952 / लोपे विभाषा (8-1-45) / किमोऽप्रयोग उक्तं वा / देवदत्तः पचत्याहोखित्पठति // 3953 / एहिमन्ये प्रहासे लट् (8-1-46 / एहिमन्य इत्यनेन युक्तं लुडन्तं नानुदात्तं क्रीडायाम् / एहि मन्ये भक्तं भोक्ष्यसे नहिभोक्ष्यसे भुक्तं तत्त्वतिथिभिः / 'प्रहासे' किम् / एहि मन्यसे ओदनं भोक्ष्य इति सुष्टु मन्यसे / गत्यर्थलोटा लट्-' (सू 3958) इत्यनेनैव सिद्ध नियमार्थोऽयमारम्भः / एहिमन्येयुक्ते प्रहास एव नान्यत्र / 'एहि मन्यसे ओदनं भोक्ष्ये' // 3954 / जात्वपूर्वम् (8-1-47) / अविद्यमानपूर्व यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् / जातु भोक्ष्यसे / 'अपूर्वम्' किम् / कटं जातु करिष्यसि // 3955 / किंवृत्तं च चिदुत्तरम् (8-1-48) / अविद्यमानपूर्व चिदुत्तरं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् / विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् / कश्चिद्भुङ्क्ते / कतरश्चित् / कतमश्चिद्वा / 'विदुत्तरम्' किम् / को भुङ्क्ते / अपूर्वमित्येव / रामः किंचित्पठति // 3956 / आहो उताहो चानन्तरम् (8-1-49) / आहो उताहो इत्याभ्यां अपूर्वाभ्याम् युक्तं तिङन्तं नानुदात्तम् / आहो उताहो वा भुङ्क्ते / अनन्तरमित्येव / शेषे विभाषां वक्ष्यति / 'अपूर्व-' इति किम् / दिव आहो भुते // 3957 / शेषे विभाषा (8-1.50) / आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् / आहो देवः पचति // 3958 / गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् (8-1-51) / गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तम् / यत्रैव कारके लोट् तत्रैव लुडपि चेत् / आगच्छ देव प्राम द्रक्ष्यसि / उह्यन्तां देवदत्तेन शालयः / रामेण भोक्ष्यन्ते / 'गत्यर्थ- किम / पच देव ओदनं भोक्ष्यसेऽत्रम् / 'लोटा' किम् / आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् / 'लुट' किम् / आगच्छ देव देव प्रामं पश्यस्येनम् / 'न चेत्' इति किम् / आगच्छ देव प्रामं पिता ते ओदनं भोक्ष्यते / 'सर्वम्' किम् / आगच्छ देव प्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् / यल्लोडन्तस्य कारकं तच्चान्यच्च लडन्तेनोच्यते // 3959 / लोट् च (8-1-52) / लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् / आगच्छ देव प्रामं पश्य / 'गत्यर्थ-' इति किम्। पच देवौदनं भुवनम् / 'लोट् किम् / आगच्छ देव प्रामं पश्यसि / न चेत्कारकं सर्वान्यदित्येव / आगच्छ देव प्रामं पश्यत्वेनं रामः / सर्वग्रहणात्त्विह स्यादेव / आगच्छ देव प्रामं त्वं चाहं च पश्याव / योगविभाग उत्तरार्थः॥ 3960 / विभाषितं सोपसर्गमनुत्तमम् (8-1.53) / लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् / आगच्छ देव प्रामं प्रविश / ' सोपसर्गम्' किम् / आगच्छ देव ग्रामं पश्य / 'अनुत्तमम्' किम् / आगच्छानि देव प्रामं प्रविशानि // 3961 / हन्त च (8 1-54) / हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् / हन्त प्रविश / सोपसर्गमित्येव / हन्त कुरु / 'निपातैर्यद्यदि-' (सू 3937) इति निघातप्रतिषेधः / 'अनुत्तमम्' किम् / हन्त प्रभुञ्जावहै // 3962 / आम एकान्तरमामन्त्रितमनन्तिके (8-1-55) / आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् / आम् पचसि देवदत्त 3 / 'एकान्तरम्' किम् / आम्प्रपचसि देवदत्त३ / 'आमन्त्रितम् 'किम्। आम्पचति देवदत्तः। 'अनन्तिके' किम् / आम्पचसि देवदत्त // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803