Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 769
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु॥ // वैयाकरणसिद्धान्तकौमुदी // अथ लिङ्गानुशासनप्रकरणम् / 1. 'लिङ्गम् // 2. 'स्त्री' / अधिकारसूत्रे एते // 3. 'ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः' / ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः / स्वस्रादिपञ्चकस्यैव डीनिषेधेन कीयादेडींपेकारान्तत्वात् / तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोक्रंदन्तत्वाभावात् // 4. 'अन्यूप्रत्ययान्तो धातुः' / अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / अवनिः / चमूः / 'प्रत्ययग्रहणम्' किम् / देवयतेः क्विप् ऊ द्यूः / विशेष्यलिङ्गः // 5. 'अशनिभरण्यरणयः पुंसि च' / इयमयं वाशनिः // 6. 'मिन्यन्तः' / मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / भूमिः / ग्लानिः // 7. 'वह्निवृष्ण्यग्नयः पुंसि' / पूर्वस्यापवादः // 8. 'श्रोणियोन्यूर्मयः पुंसि च' / इयमयं वा श्रोणिः // 9. 'क्तिन्नन्तः' / स्पष्टम् / कृतिरित्यादि // 10. 'ईकारान्तश्च' / ईप्रत्ययान्तः स्त्री स्यात् / लक्ष्मीः / ईबन्तश्च स्त्रियां स्यात् देवी कुरुचरीत्यादि // 11. 'ऊङाबन्तश्च' / कुरू: / विद्या // 12. 'यवन्तमेकाक्षरम् / श्रीः / भूः / 'एकाक्षरम् ' किम् / पृथुश्रीः // 13. 'विंशत्यादिरानवतेः' / इयं विंशतिः / त्रिंशत् / चत्वारिंशत् / पञ्चाशत् / षष्टिः / सप्ततिः / अशीतिः / नवतिः // 14. 'दुन्दुभिरक्षेषु' / इयं दुन्दुभिः / 'अक्षेषु' किम् / अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः // 15. 'नाभिरक्षत्रिये' / इयं नाभिः // 16. 'उभावप्यन्यत्र पुंसि' / दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः / नाभिः क्षत्रियः / कथं तर्हि 'समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिः' इति भारविः / उच्यते / दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् / वस्ततस्तु 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भाष्यात्पुंस्त्वमपीह साधु / अत एव 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्' / 'द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिकामदे' इति मेदिनी / रभसोऽप्याह-'मुख्यराक्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः / चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे' इति / एवमेवंविधेऽन्यत्रापि बोध्यम् // 17. 'तलन्तः' / अयं स्त्रियां स्यात् / शुक्स्य भावः शुक्लता / ब्राह्मणख कर्म ब्राह्मणता। ग्रामस्य समूहो प्रामता / देव एव देवता // 18. 'भूमिविद्युत्सरिलतावनिताभिधानानि' / भूमिभूः / विद्युत्सौदामिनी / सरिनिम्नगा। लता वल्ली। वनिता योषित् / 19. 'यादो नपुंसकम्' / यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् // 20. 'भाःउक्स्रग्दिगुष्णिगुपानहः / एते स्त्रियां स्युः / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803