Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गानुशासनप्रकरणम् / जले' इति विश्वः / शलाकावाची तु स्त्रियाम् / तथा च 'जानपद-' (सू 500) आदिसूत्रेणायोविकारे डीषि / कुशी / दारुणि तु टाप् 'कुशा वानस्पत्याः स्थ ता मा यात' इति श्रुतिः / 'अतः कृकमि-' (सू 160) इति सूत्रे 'कुशाकणीषु' इति प्रयोगश्च / व्याससूत्रे च–'हानी तूपायनशब्दशषत्वात्कुशाच्छन्दः' इति / तत्र शारीरकभाष्येऽप्येवम् / एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थित आच्छन्द इत्याप्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः // 179. 'गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च' // इति पुंनपुंसकाधिकारः / 180. 'अवशिष्टलिङ्गम् // 181. 'अव्ययं कतियुष्मदस्मदः' // 182. ष्णान्ता सङ्ख्या ' / शिष्टा परवत् एकः पुरुषः / एका स्त्री / एक कुलम् // 183. 'गुणवचनं च' / शुक्ल: पटः / शुक्ला पटी / शुक्लं वस्त्रम् // 184. 'कृत्याश्च // 185. 'करणाधिकरणयोयुट्'। 186. 'सर्वादीनि सर्वनामानि' / स्पष्टार्थेयं त्रिसूत्री // इति लिङ्गानुशासनप्रकरणम् / // इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी समाप्ता // For Private And Personal Use Only

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803