Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 768
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् निर्देशेऽपि नानन्तर्यमाश्रीयते' इति // 3975 / सगतिरपि तिङ् (8-1-68) / पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् / यत्काष्टं प्रपचति / ' तितिङः' (सू 3935) इति निघातस्य 'निपातैर्यत्' (सू 3937) इति निषेधे प्राप्ते विधिरयम् / सगतिग्रहणाच गतिरपि निहन्यते / 'गतिग्रहणे उपसर्गग्रहणमिष्यते' (वा 4732) / नेह / यत्काष्ठं शुष्कीकरोति // 3976 / कुत्सन च सुप्यगोत्रादौ (8-1-69) / कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः / पचति पूति / प्रपचति पूति / पचति मिथ्या / 'कुत्सने' किम् / प्रपचति शोभनम् / 'सुपि' किम् / पचति क्लिश्नाति / 'अगोत्रादौ' किम् / पचति गोत्रम् / 'क्रियाकुत्सन इति वाच्यम्' (वा 4739) / कर्तुः कुत्सन मा भूत् / पचति पूतिर्देवदत्तः। 'पूतिश्चानुबन्ध इति वाच्यम्' (वा 4741) / तेनायं चकारानुबन्धत्वादन्तोदात्तः / ‘वा बह्वर्थमनुदात्तमिति वाच्यम्' (वा 4742) / पचन्तिपूति // 3977 / गतिगतो (8-1-70) / अनुदात्तः / अभ्युद्धरति / 'गतिः' किम् / दत्तः पचति / ‘गतौ' किम् / 'आमन्द्ररिन्द्र हरिभिर्याहि मयूरोमभिः' / / 3978 / तिङि चोदात्तवति (8-1-71) / गतिरनुदात्तः / यत्प्रपचति / तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् / अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात्प्रत्यये न स्यात् / 'उदातवति' किम् / प्रपचति // _इति तिङन्तस्वराः। अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते–'अग्निमीळे' इति प्रथमझ् / तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष' (फिट 1) इत्यन्तोदात्त इति माधवः। वस्तुतस्तु घृतादित्वात् / व्युत्पत्तौ तु निप्रत्ययस्वरेण / असुप्त्वादनुदात्तः / 'अमि पूर्वः' (सू 194) इत्येकादेशस्तु 'एकादेश उदात्तेन-' (सू 3658) इत्युदात्तः / ईळे / 'तिङ्ङतिङः' (सू 3935) इति निघातः / संहितायां तु 'उदात्तादनुदात्तस्य-' (सू 3660) इतीकारः स्वरितः / ‘स्वरितात्संहितायाम्-' (सू 3668) इति 'के' इत्यस्य प्रचयापरपर्याया एकश्रुतिः / पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्-' (1975) इत्यसिप्रत्ययस्वरात् / हितशब्दोऽपि धाओ निष्ठायाम् 'दधातेर्हिः' (सू 3076) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः। 'पुरोऽव्ययम् ' (सू 768) इति गतिसंज्ञायां 'कुगति-' (सू 761) इति समास समासान्तोदात्त 'तत्पुरुषे तुल्यार्थ-' (सू 3736) इत्यव्ययपूर्वपदप्रकृतिस्वरे ‘गतिकारकोपपदात्कृत्' (सू 3873) इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्दैन प्राप्ते 'गतिरनन्तरः' (सू 3783) इति पूर्वपदप्रकृतिस्वरः / पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते 'उदात्तस्वरितपरस्य सन्नतरः' (सू 3669) इत्यनुदात्ततरः / यज्ञस्य / नङः प्रत्ययस्वरः / विभक्तः सुप्त्वादनुदात्तत्वे स्वरितत्वम् / देवम् / पचाद्यच् / फिटस्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः / ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः / होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः / रत्नशब्दो 'नविषयस्य' (फिट् 26) इत्यायुदात्तः / रत्नानि दधातीति रत्नधाः / समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः / तमपः पित्त्वादनुदात्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुग्नेयम् // इति स्वरप्रकरणम् // इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् / तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803