Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गानुशासनप्रकरणम् / 769 तन्त्रेणोपादानमिदम् // 45. 'इषुबाहू स्त्रियां च' / चात्पुंसि // 46. 'बाणकाण्डौ नपुंसके च' / चात्पुंसि / त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः // 47. 'नन्तः' / अयं पुंसि / राजा / तक्षा / न च चर्मवादिष्वतिव्याप्तिः / 'मन्यच्कोऽकर्तरि' इति नपुंसकप्रकरणे वक्ष्यमाणत्वात् / 48. 'ऋतुपुरुषकपोलगुल्फमेघाभिधानानि' / क्रतुरध्वरः / पुरुषो नरः / कपोलो गण्डः / गुल्फः प्रपदः / मेघो नीरदः // 49. 'अत्रं नपुंसकम्' / पूर्वस्यापवादः / / 50. 'उकारान्तः' / अयं पुंसि स्यात् / प्रभुः / इक्षुः / 'हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् / द्वयोः कपोलावयवे' इति मेदिनी / 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः / एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः / उक्तं च-'लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः' इति / एवमन्यत्रापि // 51. धेनुरज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् // 52. 'समासे रज्जुः पुंसि च' / कर्कटरज्ज्वा -कर्कटरज्जुना // 53. '३मश्रुजानुवसुस्वाद्वश्रुजतुत्र. पुतालूनि नपुंसके' // 54. 'वसु चार्थवाचि' / 'अर्थवाचि' इति किम् / 'वसुर्मयूखाग्निधनाधिपेषु' // 55. 'मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च'। चात्पुंसि / अयं मद्गुः / इदं मद्गु // 56. 'रुत्वन्तः' / मेरुः / सेतुः // 57. 'दारुकसेरुजतुवस्तुमस्तूनि नपुंसके' / रुत्वन्त इति पुंस्त्वस्यापवादः / इदं दारु // 58. 'सक्तुर्नपुंसके च'। चात्पुंसि / सक्तुः-सक्तु। 59. 'प्राप्रश्मेरकारान्तः' / 'रश्मिदिवसाभिधानानि' इति वक्ष्यति ततः प्राक् एतस्मादका. रान्त इत्यधिक्रियते // 60. 'कोपधः' / कोपधोऽकारान्तः पुंसि स्यात् / स्तबकः / कल्कः // 61. 'चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ' / पूर्वसूत्रापवादः // 62. 'कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च'। चात्पुंसि / अयं कण्टकः / इदं कण्टकमित्यादि // 63. 'टोपधः' / टोपधोऽकारान्तः पुंसि स्यात् / घटः / पटः // 64. 'किरीटमुकुटललाटवटविटशृङ्गाटकराटलोष्टानि नपुंसके' / किरीटमित्यादि // 65. 'कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च'। चात्पुंसि / कुटः / कुटमित्यादि // 66. 'णोपधः' / णोपधोऽकारान्तः पुंसि स्यात् / गुणः / गणः / पाषाणः // 67. 'ऋणलवणपर्णतोरणरणोष्णानि नपुंसके' / पूर्वसूत्रापवादः // 68. 'कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च' / चात्पुंसि // 69. 'थोपधः' / रथः // 70. 'काष्ठपृष्ठसिक्थोक्थानि नपुसके' / इदं काष्ठमित्यादि / 'काष्ठा दिगा स्त्रियाम्' / इमाः काष्ठाः // 71. 'तीर्थप्रोथयूथगाथानि नपुंसके च' / चात्पुंसि / अयं तीर्थः / इदं तीर्थम् // 72. 'नोपधः' / अदन्तः पुंसि / इनः / फेनः // 73. 'जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नाने नपुंसके' / पूर्वस्यापवादः // 74. 'मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसम्मानभवनवसनसम्भावनविभावनविमानानि नपुंसके च'। चात्पुंसि / अयं मानः / इदं मानम् / 75. 'पोपधः' / अदन्तः पुंसि / यूपः / दीपः / सर्पः // 76. 'पापरूपोड्डपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके'। इदं पापमित्यादि // 77. 'शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च' / अयं शूर्पः / इदं शूर्पमित्यादि // 78. 'भोपधः' / स्तम्भः / कुम्भः // 79. 'तलमं नपुंसकम् ' / पूर्वस्यापवादः // 80. 'जृम्भं नपुंसके च। For Private And Personal Use Only

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803