Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 767
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 765 3963 / यद्धितुपरं छन्दसि (8-1-56) / तिङन्तं नानुदात्तम् / 'उदसृजो यदङ्गिरः' / उशन्ति हि' / आख्यास्यामि तु ते / 'निपातैर्यत्-' (सू 3937) इति हि च' (सू 3941) इति 'तुपश्य-' (सू 3946) इति च सिद्ध नियमार्थमिदम् / एतैरेव परभूतैर्योगे नान्यैरिति / जाये खारोहावैहि / एहीति गत्यर्थलोटा युक्तस्य लोहावेति लोडन्तस्य निघातो भवति // 3964 / चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः (8.1-57) / एषु षट्सु परतस्तिङन्तं नानुदात्तम् / देवः पचति चन। देवः पचति चित् / देवः पचतीव / देवः पचति गोत्रम् / देवः पचतिकल्पम् / देवः पचतिपचति / 'अगतेः' किम् / देवः प्रपचति चन // 3965 / चादिषु च (8-1-58) / चवाहाहैवेषु परेषु तिङन्तं नानुदात्तम् / देवः पचति च खादति च / अगतेरित्येव / देवः प्रपचति च प्रखादति च / प्रथमस्य ‘चवायोगे-' (सू 3966) इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव // 3966 / चवायोगे प्रथमा (8.1.59) / चवेत्याभ्यां योगे प्रथमा तिड्विभक्तिर्नानुदात्ता / गाश्च चारयति वीणां वा वादयति / 'इतो वा सातिमीमहे' / उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी / 'योगे' किम् / पूर्वभूतयोरपि योगेऽनिघातार्थम् / प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् // 3967 / हेति क्षियायाम् (8-1-60) / हयुक्ता प्रथमा तिथिभक्तिर्नानुदात्ता धर्मव्यतिक्रमे / स्वयं ह रथेन याति 3 / उपाध्यायं पदातिं गमयति / ‘क्षियाशी:-' (सू 3623) इति प्लुतः // 3968 / अहेति विनियोगे च (8-1-61) / अहयुक्ता प्रथमा तिथिभक्तिर्नानुदात्ता नानाप्रयोजन नियोगे क्षियायां च / त्वमह प्रामं गच्छ / त्वमह रथेनारण्यं गच्छ / क्षियायां स्वयमह रथेन याति३ / उपाध्यायं पदातिं नयति // 3969 / चाहलोप एवेत्यवधारणम् (8-1-62) / 'च' 'अह' एतयोलोपे प्रथमा तिदिभक्तिर्नानुदात्ता / देव एव ग्राम गच्छतु / देव ए देव एवारण्यं गच्छतु / ग्राममरण्यं च गच्छत्वित्यर्थः / देव एव प्रामं गच्छतु / राम एवारण्यं गच्छतु / ग्रामं केवल . मरण्यं केवलं गच्छत्वित्यर्थः / इहाहलोपः स च केवलार्थः / 'अवधारणम्' किम् / देव केव भोक्ष्यसे / न क्वचिदित्यर्थः / अनवक्लुप्तावेवकारः // 3970 / चादिलोपे विभाषा (8-1-63) चवाहाहैवानां लोपे प्रथमा तिडिभक्तिर्नानुदात्ता / चलोपे / 'इन्द्र वाजेषु नोऽव'। शुक्ला वीहयो भवन्ति / श्वेता गा आज्याय दुहन्ति / वालोपे / व्रीहिभिर्यजत / यवैर्यजेत // 3971 / वैवावेति च छन्दसि (8.1-64) / 'अहवै देवानामासीत्' / 'अयं वाव हस्त आसीत् // 3972 / एकान्याभ्यां समर्थाभ्याम् (8-1-65) / आभ्यां युक्ता प्रथमा तिडिभक्तिर्नानुदात्ता छन्दसि / 'अजामेकां जिन्वति' / 'प्रजामेकां रक्षति' / तयोरन्यः पिप्पलं स्वाद्वत्ति' / 'समर्थाभ्याम् ' किम् / एको देवानुपातिष्ठत् / एक हाते सङ्ख्यापरं नान्यार्थम् // 3973 / यद्वृत्तानित्यम् (8-1-66) / यद्वृत्तात् परं तिङन्तं नानुदात्तम् / यत्र पदे यच्छन्दः तद्यद्वृत्तं यो भुङ्क्ते / यदव्यतायुर्वाति। अत्र 'व्यवहिते कार्यमिष्यते // 3974 / पूजनात्पूजितमनुदात्तं काष्ठादिभ्य (8-1-67) / पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् / काष्ठाध्यापकः 'मलोपश्च वक्तव्यः' (वा 4735) / दारुणाध्यापकः / अज्ञाताध्यापकः / समासान्तोदात्तत्वापवादः / 'एतत्समास इष्यते' / नेह / दारुणमध्यापक इति वृत्तिमतम् / पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् / एतदेव ज्ञापकम् 'अत्र प्रकरणे पञ्चमी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803