Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 765
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 763 3934 / तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः (8-1-27) / तिङन्तात्पदाद्गो त्रादीन्यनुदात्तान्येतयोः / पचति गोत्रम् / पचतिपचति गोत्रम् / एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः / कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् / तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्य ज्ञेयम् / ‘गोत्रादीनि-' इति किम् / पचति पापम् / 'कुत्स-' इति किम् / खनति गोत्रं समेत्य कूपम् // 3935 / तिङ्ङतिङः (8-1-28) / अतिङन्तात्पदात्परं तिङन्तं निहन्यते / ‘अग्निमीळे' / 3936 / न लुट् (8-1-29) / लुडन्तं न निहन्यते / श्वःकर्ता // 3937 / निपातैयद्यदिहन्तकुविनेचेच्चकच्चिद्यत्रयुक्तम् (8-1-30) / एतैर्निपातैर्युक्तं न निहन्यते / 'यदग्ने स्यामहत्वम्' / 'युवा यदी कृथः' / 'कुविदङ्ग आसन्' / 'अचित्तिभिश्चकृमा कच्चित्' / 'पुत्रासो यत्रं पितरो भवन्ति' // 3938 / नह प्रत्यारम्भे (8-1-31) / नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् / प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः / 'नह भोक्ष्यसे / 'प्रत्यारम्भे' किम् / ‘नह वैतस्मिँल्लोके दक्षिणमिच्छन्ति' // 3939 / सत्यं प्रश्न (8-1-32) / सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने / सत्यं भोक्ष्यसे / 'प्रश्ने' किम् / 'सत्यमिद्वा उ त वयमिन्द्र स्तवाम' // 3940 / अङ्गाप्रातिलोम्ये (8-1-33) / अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् / अङ्ग कुरु / 'अप्रातिलोम्ये' किम् / 'अङ्ग कूजसि वृषल इदानी ज्ञास्यसि जाल्म'। अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति // 3941 / हि च (8-1-34) / हियुक्तं तिङन्तं नानुदात्तम् / 'आ हि ष्मा यात' / आ हि रुहन्तम्' // 3942 / छन्दस्यनेकमपि साकाङ्क्षम् (8-1.35) / हीत्यनेन युक्तं साकाश्मनेकमपि नानुदात्तम् / 'अनृतं हि मत्तो वदति' / 'पाप्मा न चैनं पुनाति' / तिङन्तद्वयमपि न निहन्यते // 3043 / यावद्यथाभ्याम् (8-1-36) / आभ्यां योगे तिङन्तं नानुदात्तम् / यावद्भुङ्क्ते 'यथा चित्कण्वमावतम् // 3944 / पूजायां नानन्तरम् (8-1-37) / यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् / यावत्पचति शोभनम् / यथा पचति शोभनम् / 'पूजायाम्' किम् / यावद्भुते। 'अनन्तरम्' किम् / यावद्देवदत्तः पचति शोभनम् / पूर्वेणात्र निघातः प्रतिषिध्यते // 3945 / उपसर्गव्यपेतं च (8-1-38) / पूर्वेणानन्तरमित्युक्तम् / उपसर्गव्यवधानार्थं वचनम् / यावत्प्रपचति शोभनम् / अनन्तरमित्येव / यावद्देवदत्तः प्रपचति शोभनम् // 3946 / तुपश्यपश्यताहैः पूजायाम् (8-1-39) / एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् / 'आदहे स्वधामनु पुनर्गर्भत्वमेरिरे' // 3947 / अहो च (8-1-40) / एतद्योगे नानुदात्तं पूजायाम् / अहो देवदत्तः पचति शोभनम् // 3948 / शेषे विभाषा (8-1-41) / अहो इत्यनेन युकं तिङन्तं वानुदात्तं पूजायाम् / अहो कटं करिष्यति // 3949 / पुरा च परीप्सायाम् (8.1-42) / पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् / अधीष्व माणवक पुरा विद्योतते विद्युत् / निकटागामिन्यत्र पुराशब्दः / 'परीप्सायाम्' किम् / न ते स्म पुराधीयते / चिरातीतेऽत्र पुरा // 3950 / नन्वित्यनुज्ञेषणायाम् (8-143) / नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाविषयप्रार्थनायाम् / ननु गच्छामि भोः / अनुजानीहि मां गच्छन्तमित्यर्थः / 'अनु-' इति किम् / अकार्षीः कटं त्वम्। ननु करोमि / पृष्टप्रतिवचनमेतम् // 3951 / किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् (8-1-44) / क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं HHHHTHHTHE For Private And Personal Use Only

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803