Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 763
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / उपमानम् / सिंहमुखः // 3904 / जातिकालसुखादिभ्योऽनाच्छादनात्तोऽकृतमितप्रतिपन्नाः। (6-2-170) / सारङ्गजग्धः / मासजातः / सुखजातः / दुःखजातः / 'जातिकाल-' इति किम् / पुत्रजातः / 'अनाच्छादनात्' किम् / वस्त्रच्छन्नः / 'अकृत-' इति किम् / कुण्डकृतः। कुण्डमितः / कुण्डप्रतिपन्नः / अस्माज्ज्ञापकानिष्ठान्तस्य परनिपातः // 3905 / वा जाते (6-2-171) / जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः / दन्तजातः / मासजातः // 3906 / नञ्सुभ्याम् (6-2-172) / बहुव्रीहावुत्तरपदमन्तादात्तम् / अव्रीहिः / सुमाषः // 3907 / कपि पूर्वम् (6-2-173) / नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे / अब्रह्मबन्धुकः / सुकुमारीकः // 3908 / ह्रस्वान्तेऽन्त्यात्पूर्वम् (6-2-174) ह्रस्वान्त उत्तरपदे समासे चान्त्यात्पूर्वमुदात्तं कपि नसुभ्यां परं बहुव्रीहौ / अव्रीहिकः / सुमाषकः / पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् / ह्रखान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति / अज्ञकः / कबन्तस्यैवान्तोदात्तत्वम् // 3909 / बहोर्नञ्चदुत्तरपदभूग्नि (6-2-175) / उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् / बहुव्रीहिकः / बहुमित्तकः / 'उत्तरपद-' इति किम् / बहुषु मानोऽस्य स बहुमानः // 3910 / न गुणादयोऽवयवाः (6-2-176) / अवयववाचिनो बहोः परे गुणादया नान्तोदात्ता बहुव्रीहौ / बहुगुणा रज्जुः / बह्वक्षरं पदम् / बह्वध्यायः ग्रन्थः / गुणादिराकृतिगणः / 'अवयवाः' किम् / बहुगुणो द्विजः / अध्ययनश्रुतसदाचारादयो गुणाः // 3911 / उपसर्गात्स्वाङ्गं ध्रुवमपशु (6-2-177) / प्रपृष्ठः / प्रललाटः / ध्रुवमेकरूपम् / 'उपसर्गात् ' किम् / दर्शनीयपृष्ठः / 'स्वाङ्गम् ' किम् / प्रशाखो वृक्षः / 'ध्रुवम् ' किम् / उद्बाहुः / 'अपशु' किम् / विपशुः // 3912 / वनं समासे (6-2-178) / समासमात्र उपसर्गादुत्तरपदं वनमन्तोदात्तम् / तस्यादमे प्रवणे // 3913 / अन्तः (6-2-179) / अस्मात्परं वनमन्तोदात्तम् / अन्तर्वणो देशः / अनुपसर्गार्थमिदम् // 3914 / अन्तश्च (6-2-180) / उपसर्गादन्तःशब्दोऽन्तोदात्तः / पर्यन्तः / समन्तः // 3915 / न निविभ्याम् (6-2-181) / न्यन्तः / व्यन्तः / पूर्वपदप्रकृति खरे यणि च कृत 'उदात्तस्वरितयोर्यण:-' (सू 3657) इति स्वरितः // 3916 / पररभितो. भावि मण्डलम् (6-2-182) / परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् / परिकूलम् / परिमण्डलम् // 3917 / प्रादस्वाङ्गं संज्ञायाम् (6.2-183) / प्रगृहम् / 'अस्वाङ्गम् ' किम् / प्रपदम् // 3918 / निरुदकादीनि च (6-2-184) / अन्तोदात्तानि / निरुदकम् / निरुपलम् // 3919 / अभेर्मुखम् (6-2-185) / अभिमुखम् / 'उपसर्गात्स्वाङ्गम्-' (सू 3911) इति सिद्धे अबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गाथै च / अभिमुखा शाला // 3920 / अपाच (6-2-186) / अपमुखम् / योगविभाग उत्तरार्थः // 3921 / स्फिगपूतवीणाओऽध्वकुक्षिसीरनामनाम च (6-2.187) / अपादिमान्यन्तोदात्तानि / अपस्फिगम् / अपपूतम् / अपवीणम् / अञ्जस् / अपाञः / अध्वन् / अपाध्वा / 'उपसर्गादध्वनः' (सू 953) इत्यस्याभाव इदम् / एतदेव च ज्ञापकं समासान्तानित्यत्वे / अपकुक्षि / सीरनाम / अपसीरम् / अपहलम् / नाम / अपनाम / स्फिगपूतर्वाणाकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थ च // 3922 / अधेरुपरिस्थम् (62-188) / अध्यारूढो दन्तोऽधिदन्तः। दन्तस्योपरिजातो 96 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803