________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / उपमानम् / सिंहमुखः // 3904 / जातिकालसुखादिभ्योऽनाच्छादनात्तोऽकृतमितप्रतिपन्नाः। (6-2-170) / सारङ्गजग्धः / मासजातः / सुखजातः / दुःखजातः / 'जातिकाल-' इति किम् / पुत्रजातः / 'अनाच्छादनात्' किम् / वस्त्रच्छन्नः / 'अकृत-' इति किम् / कुण्डकृतः। कुण्डमितः / कुण्डप्रतिपन्नः / अस्माज्ज्ञापकानिष्ठान्तस्य परनिपातः // 3905 / वा जाते (6-2-171) / जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः / दन्तजातः / मासजातः // 3906 / नञ्सुभ्याम् (6-2-172) / बहुव्रीहावुत्तरपदमन्तादात्तम् / अव्रीहिः / सुमाषः // 3907 / कपि पूर्वम् (6-2-173) / नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे / अब्रह्मबन्धुकः / सुकुमारीकः // 3908 / ह्रस्वान्तेऽन्त्यात्पूर्वम् (6-2-174) ह्रस्वान्त उत्तरपदे समासे चान्त्यात्पूर्वमुदात्तं कपि नसुभ्यां परं बहुव्रीहौ / अव्रीहिकः / सुमाषकः / पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् / ह्रखान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति / अज्ञकः / कबन्तस्यैवान्तोदात्तत्वम् // 3909 / बहोर्नञ्चदुत्तरपदभूग्नि (6-2-175) / उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् / बहुव्रीहिकः / बहुमित्तकः / 'उत्तरपद-' इति किम् / बहुषु मानोऽस्य स बहुमानः // 3910 / न गुणादयोऽवयवाः (6-2-176) / अवयववाचिनो बहोः परे गुणादया नान्तोदात्ता बहुव्रीहौ / बहुगुणा रज्जुः / बह्वक्षरं पदम् / बह्वध्यायः ग्रन्थः / गुणादिराकृतिगणः / 'अवयवाः' किम् / बहुगुणो द्विजः / अध्ययनश्रुतसदाचारादयो गुणाः // 3911 / उपसर्गात्स्वाङ्गं ध्रुवमपशु (6-2-177) / प्रपृष्ठः / प्रललाटः / ध्रुवमेकरूपम् / 'उपसर्गात् ' किम् / दर्शनीयपृष्ठः / 'स्वाङ्गम् ' किम् / प्रशाखो वृक्षः / 'ध्रुवम् ' किम् / उद्बाहुः / 'अपशु' किम् / विपशुः // 3912 / वनं समासे (6-2-178) / समासमात्र उपसर्गादुत्तरपदं वनमन्तोदात्तम् / तस्यादमे प्रवणे // 3913 / अन्तः (6-2-179) / अस्मात्परं वनमन्तोदात्तम् / अन्तर्वणो देशः / अनुपसर्गार्थमिदम् // 3914 / अन्तश्च (6-2-180) / उपसर्गादन्तःशब्दोऽन्तोदात्तः / पर्यन्तः / समन्तः // 3915 / न निविभ्याम् (6-2-181) / न्यन्तः / व्यन्तः / पूर्वपदप्रकृति खरे यणि च कृत 'उदात्तस्वरितयोर्यण:-' (सू 3657) इति स्वरितः // 3916 / पररभितो. भावि मण्डलम् (6-2-182) / परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् / परिकूलम् / परिमण्डलम् // 3917 / प्रादस्वाङ्गं संज्ञायाम् (6.2-183) / प्रगृहम् / 'अस्वाङ्गम् ' किम् / प्रपदम् // 3918 / निरुदकादीनि च (6-2-184) / अन्तोदात्तानि / निरुदकम् / निरुपलम् // 3919 / अभेर्मुखम् (6-2-185) / अभिमुखम् / 'उपसर्गात्स्वाङ्गम्-' (सू 3911) इति सिद्धे अबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गाथै च / अभिमुखा शाला // 3920 / अपाच (6-2-186) / अपमुखम् / योगविभाग उत्तरार्थः // 3921 / स्फिगपूतवीणाओऽध्वकुक्षिसीरनामनाम च (6-2.187) / अपादिमान्यन्तोदात्तानि / अपस्फिगम् / अपपूतम् / अपवीणम् / अञ्जस् / अपाञः / अध्वन् / अपाध्वा / 'उपसर्गादध्वनः' (सू 953) इत्यस्याभाव इदम् / एतदेव च ज्ञापकं समासान्तानित्यत्वे / अपकुक्षि / सीरनाम / अपसीरम् / अपहलम् / नाम / अपनाम / स्फिगपूतर्वाणाकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थ च // 3922 / अधेरुपरिस्थम् (62-188) / अध्यारूढो दन्तोऽधिदन्तः। दन्तस्योपरिजातो 96 For Private And Personal Use Only