________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् वोढा / न वोढा अवोढा // 3890 / ययतोश्चातदर्थे (6-2-156) / ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नओ गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् / पाशानां समूहः पाश्या / न पाइया अपाश्या / अदन्त्यम् / 'अतदर्थे ' किम् / अपाद्यम् / 'तद्धितः किम् / अदेयम् / 'गुणप्रतिषेधे' किम् / दन्त्यादन्यददन्त्यम् / 'तदनुबन्धग्रहणे नातदनुबन्धकस्य' इति नेह / अवामदेव्यम् // 3891 / अच्कावशक्तौ (6-2-157) / अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् / अपचः पक्तुमशक्तः / अविलिखः / 'अशक्तौ' किम् / अपचो दीक्षितः / गुणप्रतिषेध इत्येव / अन्योऽयं पचादपचः // 3892 / आक्रोशे च (6-2-158) / नञः परावच्कावन्तोदात्तावाक्रोशे / अपचो जाल्मः / पक्तुं न शंकोतीत्येवमाक्रोश्यते / अविक्षिपः // 3893 / संज्ञायाम् (6-2-159) / नञः परमन्तोदात्तं संज्ञायामाक्रोशे / अदेवदत्तः। 3894 / कृत्योकेष्णुच्चार्वादयश्च (6-2-160) / नञः परेऽन्तोदात्ताः स्युः / अकर्तव्यः / उक् / अनागामुकः / इष्णुच् / अनलंकरिष्णुः / इष्णुज्ग्रहणे खिष्णुचो धनुबन्धकस्यापि ग्रहणमिकारादेविधानसामर्थ्यात् / अनाढ्यंभविष्णुः / चार्वादिः / अचारुः / असाधुः / 'राजाह्नोश्छन्दसि' (गण 161) / अराजा / अनहः / ‘भाषायाम् ' नञः स्वर एव // 3895 / विभाषा तृन्नन्नतीक्ष्णशुचिषु (6-2-161) / तृन् अकर्ता / अन्न / अनन्नम् / अतीक्ष्णम् / अशुचि / पक्षेऽव्ययस्वरः // 3896 / बहुव्रीहाविदमेतत्तभ्यः प्रथमपूरणयोः क्रियागणने (6-2-162) / एभ्योऽनयोरन्त उदात्तः / इदं प्रथममस्य स इदंप्रथमः / एतदितीयः / तत्पनमः / 'बहुव्रीहौ' किम् / अनेन प्रथम इदंप्रथमः / तृतीया-' (सू 692) इति योगविभागात्समासः / 'इदमेतत्तयः' किम / यत्प्रथमः / 'प्रथमपूरणयोः' किम् / तानि बहून्यस्य तद्बहुः / 'क्रियागणने' किम् / अयं प्रथमः प्रधानं येषां त इदंप्रथमाः / द्रव्यगणनमिदम् / 'गणने' किम् / अयं प्रथम एषां त इदंप्रथमाः / इदंप्रधाना इत्यर्थः / उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् / इदंप्रथमकाः। बहुव्रीहावित्यधिकारो 'वनं समासे' (सू 3912) इत्यतः प्राग्बोध्यः // 3897 / सङ्खचायाः स्तनः (6-2-163) / बहुव्रीहावन्तोदात्तः / द्विस्तना / चतुःस्तना / 'संख्यायाः' किम् / दर्शनीयस्तना / 'स्तनः' किम / द्विशिराः // 3898 / विभाषा छन्दसि (6-2-164) / 'द्विस्तनां करोति' / 3899 / 'संज्ञायां मित्ताजिनयोः' (6-2-165) / देवमित्तः / कृष्णाजिनम् / 'संज्ञायाम् ' किम् / प्रियमित्तः / 'ऋषिप्रतिषेधोऽत्र मिते' (वा 3857) / विश्वामित्तर्षिः // 3900 / व्यवायिनोऽन्तरम् (6-2-166) / व्यवधानवाचकात्परमन्तरमन्तोदात्तम् / वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः / 'व्यवाथिनः' किम्। आत्मान्तरः। अन्यस्वभाव इत्यर्थः / 3901 / मुखं स्वाङ्गम् (6-2-167) / गौरमुखः / 'स्वाङ्गम्' किम् / दीर्घमुखा शाला // 3902 / नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः (6-2-168) / उच्चैर्मुखः / प्राङ्मुखः / गोमुखः / महामुखः / स्थूलमुखः / मुष्टिमुखः / पृथुमुखः / वत्समुखः / पूर्वपदप्रकृतिस्वरोऽत्र / गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते // 3903 / निष्ठोपमानादन्यतरस्याम् (6-2-169) / निष्टान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ / प्रक्षालितमुखः / पक्षे ‘निष्टोपसर्ग-' (सू 3844) इति पूर्वपदान्तोदात्तत्वम् / पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति / For Private And Personal Use Only