Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् वोढा / न वोढा अवोढा // 3890 / ययतोश्चातदर्थे (6-2-156) / ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नओ गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् / पाशानां समूहः पाश्या / न पाइया अपाश्या / अदन्त्यम् / 'अतदर्थे ' किम् / अपाद्यम् / 'तद्धितः किम् / अदेयम् / 'गुणप्रतिषेधे' किम् / दन्त्यादन्यददन्त्यम् / 'तदनुबन्धग्रहणे नातदनुबन्धकस्य' इति नेह / अवामदेव्यम् // 3891 / अच्कावशक्तौ (6-2-157) / अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् / अपचः पक्तुमशक्तः / अविलिखः / 'अशक्तौ' किम् / अपचो दीक्षितः / गुणप्रतिषेध इत्येव / अन्योऽयं पचादपचः // 3892 / आक्रोशे च (6-2-158) / नञः परावच्कावन्तोदात्तावाक्रोशे / अपचो जाल्मः / पक्तुं न शंकोतीत्येवमाक्रोश्यते / अविक्षिपः // 3893 / संज्ञायाम् (6-2-159) / नञः परमन्तोदात्तं संज्ञायामाक्रोशे / अदेवदत्तः। 3894 / कृत्योकेष्णुच्चार्वादयश्च (6-2-160) / नञः परेऽन्तोदात्ताः स्युः / अकर्तव्यः / उक् / अनागामुकः / इष्णुच् / अनलंकरिष्णुः / इष्णुज्ग्रहणे खिष्णुचो धनुबन्धकस्यापि ग्रहणमिकारादेविधानसामर्थ्यात् / अनाढ्यंभविष्णुः / चार्वादिः / अचारुः / असाधुः / 'राजाह्नोश्छन्दसि' (गण 161) / अराजा / अनहः / ‘भाषायाम् ' नञः स्वर एव // 3895 / विभाषा तृन्नन्नतीक्ष्णशुचिषु (6-2-161) / तृन् अकर्ता / अन्न / अनन्नम् / अतीक्ष्णम् / अशुचि / पक्षेऽव्ययस्वरः // 3896 / बहुव्रीहाविदमेतत्तभ्यः प्रथमपूरणयोः क्रियागणने (6-2-162) / एभ्योऽनयोरन्त उदात्तः / इदं प्रथममस्य स इदंप्रथमः / एतदितीयः / तत्पनमः / 'बहुव्रीहौ' किम् / अनेन प्रथम इदंप्रथमः / तृतीया-' (सू 692) इति योगविभागात्समासः / 'इदमेतत्तयः' किम / यत्प्रथमः / 'प्रथमपूरणयोः' किम् / तानि बहून्यस्य तद्बहुः / 'क्रियागणने' किम् / अयं प्रथमः प्रधानं येषां त इदंप्रथमाः / द्रव्यगणनमिदम् / 'गणने' किम् / अयं प्रथम एषां त इदंप्रथमाः / इदंप्रधाना इत्यर्थः / उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् / इदंप्रथमकाः। बहुव्रीहावित्यधिकारो 'वनं समासे' (सू 3912) इत्यतः प्राग्बोध्यः // 3897 / सङ्खचायाः स्तनः (6-2-163) / बहुव्रीहावन्तोदात्तः / द्विस्तना / चतुःस्तना / 'संख्यायाः' किम् / दर्शनीयस्तना / 'स्तनः' किम / द्विशिराः // 3898 / विभाषा छन्दसि (6-2-164) / 'द्विस्तनां करोति' / 3899 / 'संज्ञायां मित्ताजिनयोः' (6-2-165) / देवमित्तः / कृष्णाजिनम् / 'संज्ञायाम् ' किम् / प्रियमित्तः / 'ऋषिप्रतिषेधोऽत्र मिते' (वा 3857) / विश्वामित्तर्षिः // 3900 / व्यवायिनोऽन्तरम् (6-2-166) / व्यवधानवाचकात्परमन्तरमन्तोदात्तम् / वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः / 'व्यवाथिनः' किम्। आत्मान्तरः। अन्यस्वभाव इत्यर्थः / 3901 / मुखं स्वाङ्गम् (6-2-167) / गौरमुखः / 'स्वाङ्गम्' किम् / दीर्घमुखा शाला // 3902 / नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः (6-2-168) / उच्चैर्मुखः / प्राङ्मुखः / गोमुखः / महामुखः / स्थूलमुखः / मुष्टिमुखः / पृथुमुखः / वत्समुखः / पूर्वपदप्रकृतिस्वरोऽत्र / गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते // 3903 / निष्ठोपमानादन्यतरस्याम् (6-2-169) / निष्टान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ / प्रक्षालितमुखः / पक्षे ‘निष्टोपसर्ग-' (सू 3844) इति पूर्वपदान्तोदात्तत्वम् / पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति / For Private And Personal Use Only

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803