Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / आचितम् / आस्थापितम् // 3881 / प्रवृद्धादीनां च (6-2-147) / एषां क्तान्तमुत्तरपदमन्तोदात्तम् / प्रवृद्धः / प्रयुक्तः / असंज्ञार्थोऽयमारम्भः / आकृतिगणोऽयम् // 3882 / कारकाद्दत्तश्रुतयोरेवाशिषि (6-2-148) / संज्ञायामन्त उदात्तः / देवदत्तः / विष्णुश्रुतः / 'कारकात्' किम् / संभूतो रामायणः / 'दत्तश्रुतयोः' किम् / देवपालितः / अस्मानियमादत्र 'संज्ञायामन-' (सू 3880) इति न / 'तृतीयाकर्मणि' (सू 3782) इति तु भवति / 'एव' क्रिम् / 'कारकावधारणं' यथा स्वादत्तश्रुतावधारणं मा भूत् / अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति / संश्रुतः / 'आशिषि' किम् / देवैः खाता देवखाता / आशिष्येवेत्येवमत्रेष्टो नियमः / तेनानाहतो नदति देवदत्त इत्यत्र न / शङ्खविशेषस्य संज्ञेयम् / 'तृतीया कर्मणि' (सू 3782) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति // 3883 / इत्थंभूतेन कृतमिति च (6-2.149) / इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र तान्तमुत्तरपदमन्तोदात्तं स्यात् / सुप्तप्रलपितम् / प्रमत्तगीतम् / कृतमिति क्रियासामान्ये करोति भूतप्रादुर्भाव एव / तेन प्रलपिताद्यपि कृतं भवति / 'तृतीया कर्मणि' (सू 3782) इत्यस्यापवादः / 3884 / अनो भावकर्मवचनः (6-2-150) / कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् / पयःपानं सुखम् / राजभोजनाः शालयः / 'अनः' किम् / हस्तादायः / 'भा-' इति किम / दन्तधावनम् / करणे ल्युट् / ‘कारकात् ' किम् / निदर्शनम् / 3885 / मन्क्तिन्ब्याख्यानशयनासनस्थानयाजकादिक्रीताः (6-2-151) / कारकात्पराण्येतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे / कृत्स्वरापवादः / रथवर्त्म / पाणिनिकृतिः। छन्दोव्याख्यानम् / राजशयनम् / राजासनम् / अश्वस्थानम् / ब्राह्मणयाजकः / गोक्रीतः। 'कारकात्' किम्। 'प्रभूतौ सङ्गतिम्' / अत्र 'तादौ चानिति-' (सू 3784) इति स्वरः // 3886 / सप्तम्याः पुण्यम् (6-2-152) / अन्तोदात्तम् / अध्ययनपुण्यम् / 'तत्पुरुषे तुल्यार्थ-' (सू 3736) इति प्राप्तम् / 'सप्तम्याः' किम् / वेदेन पुण्यं वेदपुण्यम् // 3887 / ऊनार्थकलहं तृतीयायाः। (6-2-153) / माषोनम् / माषविकलम् / वाकलहः / तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् / अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति / धान्यार्थः / ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां प्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् // 3888 / मिश्रं चानुपसर्गमसन्धौ (6-2-154) / पणबन्धेनैकार्थ्य संधिः / तिलमिश्राः / सपिर्मिश्राः / ‘मिश्रम्' किम् / गुडधानाः / अनुपसर्गम्' किम् / तिलसंमिश्राः / 'मिश्रग्रहणे सोपसर्गग्रहणस्य' इदमेव ज्ञापकम् / 'असंधौ' किम् / ब्राह्मणमिश्रो राजा / ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः // 3889 / नओ गुणप्रतिषेधे संपाद्यहंहितालमर्यास्तद्धिताः (6-2-155) / संपाद्याद्यर्थतद्धितान्तान्नओ गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः। कर्णवेष्टकाभ्यां सम्पादि कार्णवेष्टकिकं, न कार्णवेष्टकिकमकार्णवेष्टकिकम् / छेदमर्हति छैदिकः / न छैदिकोऽच्छैदिकः / न वत्सेभ्यो हितोऽवत्सीयः / न सन्तापाय प्रभवति असन्तापिकः / 'नमः' किम् / गर्दभरथमर्हति गार्दभरथिकः / विगार्दभरथिकः / 'गुणप्रतिषेधे किम् / गार्दभरथिकादन्योऽगार्दभरथिकः / गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादितत्वायुच्यते तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः। कर्णवेष्टकाभ्यां न संपादि मुखमिति / 'संपादि-' इति किम् / पाणिनीयमधीते पाणिनीयः / न पाणिनीयः अपाणिनीयः। 'तद्धिताः' किम् / वोढुमर्हति For Private And Personal Use Only H

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803