Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खरप्रकरणम् / सोः परौ बहुव्रीहौ छन्दस्यायुदात्तौ / 'सुवीरेण रयिणा' / 'सुवीर्यस्य गोम॑तः' / वीर्यशब्दो यत्प्रत्ययान्तः / तत्र 'यतोऽनावः' (सू 3701) इत्यायुदात्तत्वं नति वीर्यग्रहणं ज्ञापकम् / तत्र हि सति पूर्वेणैव सिद्धं स्यात् // 3855 / कूलतीरतूलमूलशालाक्षसममव्ययीभावे (6-2-121) / उपकूलम् / उपतीरम् / उपतूलम् / उपमूलम् / उपशालम् / उपाक्षम् / सुषमम् / निःषमम् / तिष्ठद्गप्रभृतिष्वेते। 'कूलादि' ग्रहणं किम् / उपकुम्भम् / 'अव्ययीभावे' किम् / परमकूलम् // 3856 / कंसमन्थशूर्पपाय्यकाण्डं द्विगौ (6-2-122) / द्विकंसः / द्विमन्थः / द्विशूर्पः / द्विपाय्यम् / द्विकाण्डम् / 'द्विगौ' किम् / परमकंसः // 3857 / तत्पुरुषे शालायां नपुसके (6-2-123) / शालाशब्दान्ते तत्पुरुष नपुंसकलिङ्ग उत्तरपदमायुदात्तम् / ब्राह्मणशालम् / 'तत्पुरुषे' किम् / दृढशालम् / ब्राह्मणकुलम् / 'शालायाम् ' किम् / ब्राह्मणसेनम् / 'नपुंसके' किम् / ब्राह्मणशाला // 3858 / कन्था च (6-2-124) / तत्पुरुष नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमायुदात्तम् / सौशमिकन्थम् / आह्वरकन्थम् / 'नपुंसके' किम् / दाक्षिकन्था // 3859 / आदिश्चिहणादीनाम् (6-2-125) कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः। चिहणकन्थम् / मदुरकन्थम् / आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्यायुदात्तार्थम् // 3860 / चेलखेटकटुककाण्डं गर्हायाम् (6-2-126) / चेलादीन्युत्तरपदान्यायुदात्तानि / पुत्तचेलम् / नगरखेटम् / दधिकटुकम् / प्रजाकाण्डम् / चेलादिसादृश्येन पुत्तादीनां गर्दा / व्याघ्रादित्वात्समासः / 'गर्हायाम्' किम् / परमचेलम् // 3861 / चीरमुपमानम् (6-2-127) / वस्त्रं चीरमिव वस्त्रचीरं / कम्बलचीरम् / 'उपमान' किम् / परमचीरम् // 3862 / पललसूपशाकं मिश्रे (6-2-128) / घृतपललम् / घृतसूपः / घृतशाकम् / 'भक्ष्येण मिश्रीकरणम्' (सू 697) इति समासः / ‘मिश्रे' किम् / परमपललम् // 3863 / कूलसूदस्थलकर्षाः संज्ञायाम् (62-129) / आद्युदात्तास्तत्पुरुषे / दाक्षिकूलम् / शाण्डिसूदम् / दाण्डायनस्थलम् / दाक्षिकर्षः / ग्रामसंज्ञा एताः / 'संज्ञायाम्' किम् / परमकूलम् // 3864 / अकर्मधारये राज्यम् (6-2-130) / कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमायुदात्तम् / ब्राह्मणराज्यम् / 'अक-' इति किम् / परमराज्यम् / 'चेलराज्यादिस्वराव्ययस्वरः पूर्वविप्रतिषेधेन' (वा 3847) कुचेलम् / कुराज्यम् // 3865 / वर्यादयश्च (6-2-131) / अर्जुनवर्यः / वासुदेवपक्ष्यः / अकर्मधारय इत्येव / परमवर्यः / वादिर्दिगाद्यन्तर्गणः // 3866 / पुत्रः पुम्भ्यः (6 2.132) / पुम्शब्देभ्यः परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे / दाशकिपुत्रः / माहिषपुत्रः। 'पुत्रः' किम् / कौनटिमातुलः / 'पुम्भ्यः' किम् / दाक्षीपुत्रः // 3867 / नाचार्यराजर्विक्संयुक्तज्ञाल्याख्येभ्यः (6-2-133) / एभ्यः पुत्रो नायुदात्तः / आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् / आचार्यपुत्रः / उपाध्यायपुत्रः / शाकटायनपुत्रः / राजपुत्रः / ईश्वरपुत्रः / नन्दपुत्रः / ऋत्विक्पुत्रः। याजकपुत्रः / होतुःपुत्रः / संयुक्ताः संबन्धिनः / श्यालपुत्रः / ज्ञातयो मातापितृसंबन्धेन बान्धवाः / ज्ञातिपुत्रः / भ्रातुःपुत्रः // 3868 / चूर्णादीन्यप्राणिषष्ठ्याः (6-2-134) / एतानि प्राणिभिनषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे / मुद्चूर्णम् / 'अप्रा-' इति किम् / मत्स्यचूर्णम् // 3869 / षट् च काण्डादीनि (6-2-135) / अप्राणिषष्ठ्या आद्युदात्तानि / दर्भकाण्डम् / HTHHTHHTHAN For Private And Personal Use Only

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803