SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खरप्रकरणम् / सोः परौ बहुव्रीहौ छन्दस्यायुदात्तौ / 'सुवीरेण रयिणा' / 'सुवीर्यस्य गोम॑तः' / वीर्यशब्दो यत्प्रत्ययान्तः / तत्र 'यतोऽनावः' (सू 3701) इत्यायुदात्तत्वं नति वीर्यग्रहणं ज्ञापकम् / तत्र हि सति पूर्वेणैव सिद्धं स्यात् // 3855 / कूलतीरतूलमूलशालाक्षसममव्ययीभावे (6-2-121) / उपकूलम् / उपतीरम् / उपतूलम् / उपमूलम् / उपशालम् / उपाक्षम् / सुषमम् / निःषमम् / तिष्ठद्गप्रभृतिष्वेते। 'कूलादि' ग्रहणं किम् / उपकुम्भम् / 'अव्ययीभावे' किम् / परमकूलम् // 3856 / कंसमन्थशूर्पपाय्यकाण्डं द्विगौ (6-2-122) / द्विकंसः / द्विमन्थः / द्विशूर्पः / द्विपाय्यम् / द्विकाण्डम् / 'द्विगौ' किम् / परमकंसः // 3857 / तत्पुरुषे शालायां नपुसके (6-2-123) / शालाशब्दान्ते तत्पुरुष नपुंसकलिङ्ग उत्तरपदमायुदात्तम् / ब्राह्मणशालम् / 'तत्पुरुषे' किम् / दृढशालम् / ब्राह्मणकुलम् / 'शालायाम् ' किम् / ब्राह्मणसेनम् / 'नपुंसके' किम् / ब्राह्मणशाला // 3858 / कन्था च (6-2-124) / तत्पुरुष नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमायुदात्तम् / सौशमिकन्थम् / आह्वरकन्थम् / 'नपुंसके' किम् / दाक्षिकन्था // 3859 / आदिश्चिहणादीनाम् (6-2-125) कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः। चिहणकन्थम् / मदुरकन्थम् / आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्यायुदात्तार्थम् // 3860 / चेलखेटकटुककाण्डं गर्हायाम् (6-2-126) / चेलादीन्युत्तरपदान्यायुदात्तानि / पुत्तचेलम् / नगरखेटम् / दधिकटुकम् / प्रजाकाण्डम् / चेलादिसादृश्येन पुत्तादीनां गर्दा / व्याघ्रादित्वात्समासः / 'गर्हायाम्' किम् / परमचेलम् // 3861 / चीरमुपमानम् (6-2-127) / वस्त्रं चीरमिव वस्त्रचीरं / कम्बलचीरम् / 'उपमान' किम् / परमचीरम् // 3862 / पललसूपशाकं मिश्रे (6-2-128) / घृतपललम् / घृतसूपः / घृतशाकम् / 'भक्ष्येण मिश्रीकरणम्' (सू 697) इति समासः / ‘मिश्रे' किम् / परमपललम् // 3863 / कूलसूदस्थलकर्षाः संज्ञायाम् (62-129) / आद्युदात्तास्तत्पुरुषे / दाक्षिकूलम् / शाण्डिसूदम् / दाण्डायनस्थलम् / दाक्षिकर्षः / ग्रामसंज्ञा एताः / 'संज्ञायाम्' किम् / परमकूलम् // 3864 / अकर्मधारये राज्यम् (6-2-130) / कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमायुदात्तम् / ब्राह्मणराज्यम् / 'अक-' इति किम् / परमराज्यम् / 'चेलराज्यादिस्वराव्ययस्वरः पूर्वविप्रतिषेधेन' (वा 3847) कुचेलम् / कुराज्यम् // 3865 / वर्यादयश्च (6-2-131) / अर्जुनवर्यः / वासुदेवपक्ष्यः / अकर्मधारय इत्येव / परमवर्यः / वादिर्दिगाद्यन्तर्गणः // 3866 / पुत्रः पुम्भ्यः (6 2.132) / पुम्शब्देभ्यः परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे / दाशकिपुत्रः / माहिषपुत्रः। 'पुत्रः' किम् / कौनटिमातुलः / 'पुम्भ्यः' किम् / दाक्षीपुत्रः // 3867 / नाचार्यराजर्विक्संयुक्तज्ञाल्याख्येभ्यः (6-2-133) / एभ्यः पुत्रो नायुदात्तः / आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् / आचार्यपुत्रः / उपाध्यायपुत्रः / शाकटायनपुत्रः / राजपुत्रः / ईश्वरपुत्रः / नन्दपुत्रः / ऋत्विक्पुत्रः। याजकपुत्रः / होतुःपुत्रः / संयुक्ताः संबन्धिनः / श्यालपुत्रः / ज्ञातयो मातापितृसंबन्धेन बान्धवाः / ज्ञातिपुत्रः / भ्रातुःपुत्रः // 3868 / चूर्णादीन्यप्राणिषष्ठ्याः (6-2-134) / एतानि प्राणिभिनषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे / मुद्चूर्णम् / 'अप्रा-' इति किम् / मत्स्यचूर्णम् // 3869 / षट् च काण्डादीनि (6-2-135) / अप्राणिषष्ठ्या आद्युदात्तानि / दर्भकाण्डम् / HTHHTHHTHAN For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy