________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् दर्भचीरम् / तिलपललम् / मुद्गसूपः / मूलकशाकम् / नदीकूलम् / 'षट्' किम् / राजसूदः / 'अप्रा-' इति किम् / दत्तकाण्डम् // 3870 / कुण्डं वनम् (6.2-136) / कुण्डमायुदात्तं वनवाचिनि तत्पुरुषे / दर्भकुण्डम् / कुण्डशब्दोऽत्र सादृश्ये / 'वनम्' किम् / मृत्कुण्डम् // 3871 / प्रकृत्या भगालम् (62-137) / भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या / कुम्भीभगालम् / कुम्भीनदालम् / कुम्भीकपालम् / मध्योदात्ता एते। 'प्रकृत्या' इत्यधिकृतम् 'अन्तः' (सू 3877) इति यावत् // 3872 / शितेर्नित्याबह्वज्बहुव्रीहावभसत् (6-2-138) / शितेः परं नित्याबह्वच्कं प्रकृत्या / शितिपादः / शियंसः / पादशब्दो वृषादित्वादायुदात्तः / अंसशब्दः प्रत्ययस्य नित्त्वात् / 'शितेः किम् / दर्शनीयपादः / नित्येति किम् / शितिककुत् / अवस्थायां लोपः। अन्यत्र शितिककुद इति बह्वजुत्तरपदम्। 'अभसत्' किम् / शितिभसत् / शितिरायुदात्तः / पूर्वपदप्रकृतिस्वरापवादोऽयं योगः // 3873 / गतिकारकोपपदात्कृत् (6-2-139) / एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे / प्रकारकः / प्रहरणम् / 'शोणा' धृष्णू नृवाहंसा'। इध्मप्रत्रश्चनः / उपपदात् / उच्चैःकारम् / ईषत्करः / 'गति' इति किम् / देवस्य कारकः / शेषे षष्ठी / कृद्रहणं स्पष्टार्थम् / प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृत आम् / तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके / प्रपचतिदेश्यार्थ तु कृद्रहणमित्यन्ये // 3874 / उभे वनस्पत्यादिषु युगपत् (6-2-140) / एषु पूर्वोत्तरपदे युगपत्प्रकृत्या / 'वनस्पति वन आ' / 'बृहस्पति यः' बृहच्छब्दोऽत्रायुदात्तो निपात्यते / 'हर्षया शचीपतिम् / शारिवादित्वादायुदात्तः शचीशब्दः ‘शचीभिर्न' इति दर्शनात् / 'तनपादुच्यते' / 'नराशंस वाजिनम्' / निपातनाद्दीर्घः / 'शुनःशेपम्' // 3875 / देवताद्वन्द्वे च (6-2 141) / उभे युगपत्प्रकृत्या स्तः / 'आय इन्द्रावरुणौ' / 'इन्द्राबृहस्पती वयम्' / 'देवता' किम् / लक्षन्यग्रोधौ / 'द्वन्द्वे' किम् / अग्निष्टोमः' // 3876 / नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु / (6-2-142) / पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तं न / 'इन्द्राग्निभ्यां कं वृषणः' / 'अपृथिव्यादौ' किम् / 'शावापृथिवी जनयन्' / आयुदात्तो द्यावा निपात्यते / पृथिवीत्यन्तोदातः / रुद्रसोमौ / 'रोदर्णिलुक्व' (उणा०) इति रगन्तो रुद्रशब्दः / 'इन्द्रा पूषणौ' / श्वन्नुक्षन्पूषन्-' (उणा०) इति पूषा अन्तोदात्तो निपात्यते / शुक्रामन्थिनौ / मन्थिभिन्नन्तत्वादन्तोदात्तः / उत्तरपदग्रहणमुदात्तादावित्युत्तरपदविशेषणं यथा स्याइन्द्वविशेषणं मा भूत् / अनुदात्तादाविति विधिप्रतिषयोर्विषयविभागार्थम् // 3877 / अन्तः (6-2.143) / अधिकारोऽयम् // 3878 / थाथघक्ताजबित्रकाणाम् (6-2-144) / 'थ' 'अथ' 'घञ्' 'क्त' 'अच्' 'अप्' 'इत्र' 'क' एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः / 'प्रभृथस्यायोः' / आवसथः / घञ् / प्रभेदः / क्तः / 'धर्ता वज्री पुरुष्टुतः' / पुरुषु बहुप्र-. देशेषु स्तुत इति विग्रहः / अच् / प्रक्षयः / अप् प्रलवः / इत्र / प्रलवित्रम् / क / गोवृषः / मूलविभुजादित्वात्कः / गतिकारकोपपदादित्येव / सुस्तुतं भवता // 3879 / सपमानात्क्तः (6-2-145) / सोरुपमानाच्च परं तान्तमन्तोदात्तम् / 'ऋतस्य योनौ सुकृतस्य' / शशप्लुतः॥ 3880 / संज्ञायामनाचितादीनाम् (6-2-146) / गतिकारकोपपदात्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा / उपहृतः शाकल्यः / परिजग्धः / कौण्डिन्यः / 'अन-' इति किम् / For Private And Personal Use Only